________________
श्रीमहा०
1508
परावृत्तिः
चरित्रे २ प्रस्ताव
॥१३॥
ARRORICALCREA
अइगाढो मोहभडो जमेरिसाणवि मणो विकंपेइ । अघडतघडणपडुयाण किं व सज्झं न कम्माणं ? ॥७६ ॥1 परिणामअन्नं च-तावञ्चिय धम्ममई तावचिय निंदियत्थपरिहारो। जावऽजवि मोहमहापिसायपासंमि नो पडइ ॥७७४ एत्तो चिय मोक्खमहानिहाणमुक्खणियमुजयं समणं । धाडिंति विसहरा इव बावीस परीसहा सहसा ॥७८॥
अह मिरिइणा चिंतियं-न सव्वहा समत्थोऽम्हि सम्ममियाणि समणत्तणमणुहिउं, ता किं करेमि? कमुवायमणुसरामि? किं देसंतरं वच्चामि ? कस्स वा साहेमि?, होउ वा विकप्पिएणं, पवजापरिचाएणं नियभवणगमणं संपयं मे पत्तकालंति, अहवा-चउजलहिमेहलामंडलाए महिमहिलाए अहिवइस्स पयंडभुयदंडदलियदुइंतवइरिव ग्गस्स सयलपणमंतमहिवालमउलिकिरणावलिकबुरियवलय(चलण)स्स छन्नवइगामकोडिनाहस्स अप्पडिहयसासणस्स भरहचकवइणो पुत्तो होऊण सयमेव परिचत्तं मंदिरमणुसरंतो कहं न लज्जामि ?, कहं वा तत्थगयं निहयपइण्णं मं जाणिऊण न लजाए हेटामुहा ठाइस्संति जणणिजणया? कहं वा तुसारहारगोखीरकुंदेंदुधवलस्स इक्खागुकुलस्स पढमकलंको न भविस्सामि ? के वा परिचत्तुत्तमंगीकयधम्मस्स न करिस्संति हीलं सहसंवड्डियावि
॥१३॥ |बंधुणो? कस्स कस्स वा महापावकारिणो निर्दसणं न भविस्सामि?, ता सबहा न जुत्तं गिहगमणं, किंतु सधप्पयारेहिवि परिसुद्धं नियमणस्सेव नियमणं मे काउं जुज्जइ, तं पुण सेलसिरयलोट्टोलगंडसेलंपिव जुगंतसमय-3 समीरणुद्धयसिंधुसमुच्छलियमहलकल्लोलपडलं पिव पयंडमत्तंडमंडलपगलंतपहाजालं पिव दढसुक्ककाणणगयमहाहुया
Jain Educati
o nal
For Private Personal Use Only
A
lainelibrary.org