________________
अह सविसेसवियंभियकोवप्पसरेण तेण तियसेण । मुक्का फुरंतफणरयणभासुरा दुस्सहा भुयगा ॥१॥ चंदणतरुणोच तणू जिणस्स आवेढियं ददं तेहिं । अइतिक्खदीहदंतग्गदसणतंडवियतुंडेहिं ॥२॥ न मणागंपि विचलियं तिलोयनाहं पलोइउंतियसो । ताहे मूसगनिवहं निवत्तइ दिवसत्तीए ॥३॥ पुणरवि पयंडदोघट्टघट्टयं तक्खणं पयट्टेइ । उल्लालियसुंडादंडभीसणं सेलतुंगतणुं॥४॥ तेणवि विविहकयत्थणविसेससंपीडिएवि देहमि । धम्मज्झाणाउ जिणो न चालिओ वालमत्तंपि ॥५॥ एवं चिय करणीहिवि पिसायनिवहेहिं एवमेव जिणो । खोभेउं पारद्धो तेणं सुरकुलकलंकेणं ॥६॥ अचलंतमि जिणिंदे करालदंतग्गविसिहभीममुहो । सजिजइ सहलो तेण लहुं जिणवरस्सुवरि ॥७॥ अइतिक्खनक्खदाढाहिं पीडिउं सोवि जयगुरुं बाढं। विज्झाओ झत्ति पउससमयदुग्गयपईवोव ॥८॥ इय खलियारणनिवहे पागयजणजीवियंतकरणखमे । पकएवि जिणं दटुं सुनिचलं दूमिओ देवो ॥९॥ तओ जहावट्टियरूवं सिद्धत्थरायं तिसलादेविं च विउवइ, ताणि य कलुणाई विलवंति, भणंति य-पुत्त! किं तए दुकरमिममारद्धं ?, उज्झाहि पवजं आगंतूण परिपालेह अम्हे, तुह विरहे वच्छ ! असरणाणि अत्ताणाणि य जायाणित्ति, एएणवि जा न सको खोभिउं ताव खंधावारं विउबइ, सो य पेरंतेसु आवासिओ जिणस्स, तत्थ सूयारो पत्थरे अलभमाणो जिणचलणोवरि पिढरं ठविऊण हेट्ठा वज्जानलजालणेण संधि पयत्तो, अह तकालसवि
Jain Educator
Lanelona
For Private & Personel Use Only
A
M
.jainelibrary.org