________________
णमणिलेडुकंचणो समसुहदुक्खो इहलोयपरलोयअप्पडिबद्धो जीवियमरणेसु निरवकंखी पुवज्जियकम्मसंघनिग्धायगट्ठाए अन्भुडिओ विहरइ । किं च
Jain Education nal
एयं महाणुभावं नियधीरिमतुलियतिहुयणजणोहं । नो धम्मज्झाणाओ खमंति संखोहिउं केई ॥ १ ॥ देविंदा तिवसा वा जक्खा रक्खा व खयरवग्गा वा । भूया महोरगा वा अणप्पमाहप्पजुत्तावि ॥ २ ॥ अवि चालिज मेरू पल्हत्थिज्जइ महीवि पायाले । ससिसूरविमाणाणिवि वलिणा केणवि दलिजंति ॥ ३॥ अवि सोसिजंति महण्णवावि बहुमीण मगरभीमावि । न य भगवं चालिजइ झाणाओ तिहुयणेणावि ॥ ४ ॥ इय सोचा जायपयंडकोवदट्ठोडभीमभिउडिमुहो । दोसाण संगमो इव संगमओ नाम गिवाणो ॥ ५ ॥ सुरवइसमाणविभवो तक्कालविमुक्कलजमजाओ । ववगयविवेयभावो सया अभवो भणइ सक्कं ॥ ६ ॥ सामि ! किमेवं भure निग्गुणमवि समणयं सुरसहाए । अहवा सच्छंदाविय सोहंति पहूण उल्लावा ॥ ७ ॥ सचं चि सुविसुद्धा जइ होज इमस्स कावि चंगिमया । गिहपालणं विमोत्तुं ता किं पाखंड मंडेज्जा ? ॥ ८ ॥ गिहवासाओवि न धम्मम्ममन्नं वयंति किर कुसला । कीवत्तणेण चत्ते य तंमि किं संसणिजमिह ? ॥ ९ ॥ वागरियं जं च तए झाणाओ एस सुरवरेहिंपि । नो तीरह चालेउं तंपि न वोत्तुं खमं तुझ ॥ १० ॥ जे लीलाए चिय पाणिपल्लवे संठवंति भूवीढं । गुरुसिहरभरकंतं गोलं व तुरंति मेरुंपि ॥ ॥ ११ ॥
For Private & Personal Use Only
inelibrary.org