________________
श्रीगुणचंद महावीरच० ७प्रस्ताव
॥२२६॥
*SOLARSSOIREAUX
ययंमि धरिउमपारयंतोष थुणिउं पवत्तो-भो मोतियसा! एस भगवं महावीरो पंचसमिओ तिगुत्तो अकोहो अमाणो पेढालग्रामे अमाओ अलोभो अणासवो अममो अकिंचणो संखोच निरंगणो जच्चकंचणं व जायरूवो जीवोच अप्पडिहयगमणो
श्रीवीरका
योत्सर्गः गयणंपिव निरालंबणो समीरणोब अप्पडिबद्धो सायरसलिलं व सुद्धहियओ पुक्खरपत्तं व निरुवलेवो कुम्मुब
सुगुत्तिदिओ खग्गविसाणं व एगो विहगोच विप्पमुक्को भारंडपक्खिव अप्पमत्तो मंदरो इव निप्पकंपो सागरो 8|इव गंभीरो चंदो इव सोमलेसो दिवायरोव दित्ततेओ कुंजरो इव सोंडिरो पंचाणणोच दुद्धरिसो वसभोव
जायथामो वसुंधरव सवफासविसहो घयमहुसित्तो हुयासणोच तेयसा जलंतोत्ति, तहा एयस्स भगवओ न कत्था पडिबंधो समुप्पजइ, सोय चउविहो, तंजहा-दवओ खेतओ कालओ भावओ य, तत्थ दवओ माया मे पिया मे भाया मे सुहिसयणसंगंथसंथुया में सचित्ताचित्तमीसाणि य दवाणि मे, एवं न ममीकारो जाएजा, खेत्तओ यगामे वा नगरे वा रन्ने वा खेते वा खले वा घरे वा अन्नत्थ वा तहप्पगारे पडिबंधो न हविज्जा, कालओ यसमए वा आवलियाए वा आणपाणए वा खणे वा मुहुत्ते वा दिवसाइए वा न ममत्तं जाएजा, भावओ य-कोहे वा माणे वा मायाए वा लोभे वा पेजे वा दोसे वा कलहे वा अब्भक्खाणे वा पेसुन्ने वा परपरिवाए वा अरइ- ॥२२६॥ रइए वा मायामोसे वा मिच्छादसणसल्ले वा न ममत्तं उप्पजेजत्ति । तहा एसो भगवं वासारत्तवजं अट्ठगिम्हहे-18 मंतियमासेसु गामे एगराइए नगरे पंचराइए ववगयहाससोगमओ निरहंकरो निग्गंथो वासीचंदणकप्पो समत
Jain Educatio
n
al
For Private & Personel Use Only
Gmainelibrary.org