________________
34RASEROS
नरह नरिंदह रिसिकुलह वरकामिणिकमलाहिं । अत्तुग्गमणु न पुच्छियइ को कुसलत्तणु ताह ? ॥१॥ पंकात्तामरसं शशाङ्कमुदधेरिन्दीवरं गोमयात् , काष्ठादमिरहेः फणादपि मणिर्गोपित्ततो रोचना। कौशेयं कृमितः सुवर्णमुपलार्वापि गोलोमतः, प्राकाश्यं खगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ? ॥२॥
अओ किं तुह एएणंति भणिऊण हावभावरूवं महिलाविन्भमं दंसिउमारद्धा, ताहे तेण भणियं-अन्नपि एत्तियं । मोलं दलयिस्सामि साहेहि मे सम्भावं, अइगरुयसवहसावियाऽसि तं, मा अलियमुल्लविस्ससित्ति भणिए जहावित्तं मूलाओ आरम्भ सवं सिट्ठमेयाए, तहावित्तनिसामणेण य जाया से आसंका, जइ पुण एयाए जो तरुच्छायाए छडिओ सो अहं चेव होजा, एवं च सुरहिवयणपि घडेजा, इमं च परिभाविऊग दुगुणमत्थपयाणं काऊण पडिनियत्तो जाव तत्थप्पएसे सवच्छं सुरभिं निज्झाएइ ताव न किंपि पेच्छइ, तओ नायमणेणं-नूणं अहं केणइ
देवयाविसेसेण इयवइयरेण अकजमायरतो नियत्तिओऽम्हि । अह सगळि घेत्तण गओ नियगामं, उचियपत्यावे है अम्मापियरो उट्ठाणपारियावणियं अत्तणो पुच्छिउमारद्धो, ताणि य कहेंति-पुत्त! अम्ह कुच्छिसंभूओऽसि तुम,
मा अन्नहा विकप्पेसु, को परडिंभरूवाइं परिपालेइ ?, तओ सो गाढनिबंधेग ताव अणसिओ ठिओ जाव से तेहिं कहियं, जाओ तस्स जणणित्ति निच्छओ, गयो य चंपानयरिं, साहिओ तीसे गणियाए वुत्तंतो, जहाऽहं |सो तुह पुत्तो जो तरुमूले उज्झिओत्ति । तओ सा एवमायन्निऊण सुमरियपुत्ववइयरा विरहदुक्खेण अकजपवित्ति
CANAI
Jain Educati
o
nal
For Private Personel Use Only
inelibrary.org