________________
Jain Educ
अहो एए एवं विलसंति, अहंपि न कीस रमेमि ?, ममावि अत्थि केत्तियमेत्तावि अत्थसंपया, किं वा इमीए रक्खियाए ?, धम्मट्ठाणदाणभोगोवभोगफलं हि पसंसिज्जइ घणं । जेण भणियं
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ १॥ देवात्कथमपि जाते सति विभवे यस्य नैव भोगेच्छा । दाने च न प्रवृत्तिः स भवति धनपालको मूर्खः ॥ २ ॥ इति परिभाविऊण कओ अणेण सिंगारो, परिहियाई पहाणवत्थाई, गओ पेच्छणगे, दिट्ठा य वेसाजणमज्झगया सच्चिय पुत्रमाया, जाओ तीए उवरिमणुरागो, वियंभिओ से पंचत्राणोऽवि सहस्सबाणोच्च मयरद्धओ, समपियं तंबोलदाणपुत्रगं से गहणगं, रयणिसमए घण सारुम्मिस्सचंदणरसविलित्तगत्तो केसपासविणिम्मियकुसुम दामों गहियतंबोलबीडओ पयट्टो तीसे गिहाभिमुहं, एत्थंतरे तत्स कुलदेवया चिंतेइ - अहो अमुणमाणो परमत्थं अकजमायरिडं लग्गो एस वरागो, ता संबोहेमित्ति विभाविऊण अंतरा सवच्छगाविरूवं विउचित्ता ठिया, वेसियायणस्सवि सिग्धं गच्छमाणस्स लित्तो अमेझेण चलणो, जाया से आसंका जहा असुइत्ति, तओ अन्नं विसोहगं किंपि अपावमाणेण तेण तीसे चेव गावीए सन्निहंमि निविटुस्स वच्छस्स पट्टीए पारद्धं चलणलूहणं,
तयतरं सवच्छ माणुसभासाऍ पडिभणइ गाविं । अम्मो ! पेच्छसु एयं विगयासंकं ममंगंमि ॥ १ ॥ मिज्झवित्तिं चलणं हन्तं चत्तधम्मववहारं । किं कोइ कुणइ कइयावि सुरहिसुए एरिसं हीलं ? || २ || जुम्मं ।
remational
For Private & Personal Use Only
www.jainelibrary.org