________________
श्रीगुणचंद महावीरच०
६ प्रस्तावः
॥ २९८ ॥
Jain Educati
जेण दरंगुटुविकिटुमेरुविस्संडुलं घराबहूं । हलहूलियसत्तकुलसेलसायरं विरइयं सिसुणा ॥ ३ ॥
सोवि कह अतुल बलसारविक्कमो निक्कित्रेण कम्मेण । कीडप्पाय कयावयमहह सहाविजइ जिनिँदो १ ॥ ४ ॥ जुम्मं । किंच- जो हरिणा सिद्धत्थो आवयविणिवारणट्टया मुक्को । गोसालगपचुत्तरवेलाए त्रियंभई सोचि ॥ ५ ॥ अन्नं च-ज किर तिलोयरंगे अतुलमलोऽवि जिणवरो वीरो । एवंविहावयाओ विसहइ सुपसंतचित्तेण ॥ ६ ॥ ताकी येवमित्तायारकरणुजएऽवि लोयंमि । मुणियज हट्ठियभावा वहति रोसं महामुनिणो ? ॥ ७ ॥ जुम्मं । अहवा चुन्निज्जइ थेवघायमेत्तेवि सकरालेहू । निहुरकालायसघ डियदुघणघाएहिं नवि वरं ॥ ८ ॥ अह तिहुयणेक्कनाहो अणजभूमीसु तासु हिंडतो । पत्ते वासारत्ते नवमेऽनवमासय विहाणे ॥ ९ ॥
सहिं च अलभमाणो सुन्नागारेसु रुक्खमूलेसु । धम्मज्झाणाभिरओ वरिसायालं अइक्कमइ ॥ १० ॥ जुम्मं । वित्तम्मिसामी सिद्धत्थपुरमागओ, तत्तोऽवि कुम्मारगामं संपट्टिओ, तस्स य अंतरा तिलचित्तसमीवेण वोलेमाणो पुच्छिओ गोसालगेण सामी-एस तिलत्थंवो किं निष्फजिही नवत्ति ?, तओ तहाभवियवयावसेण सयमेव भणियं जिणेण - भद्द! निष्फजिही, परं सत्तवि पुप्फजीवा उदाएत्ता एयरस चेव तिलथंबस्स एगाए तिलसंगलिगाए सत्त तिला समुवज्जिस्संति, एयं च असद्दहमाणेण अणजेण तेण अवक्कमित्ता मूलावणद्धभूमिलेडुसणाहो - समुप्पाडिओ सो तिलथंभो, एगंते उज्झिओ य, एत्थंतरे अहासंनिहियदेवेहिं भयवओ वयणमवितहं कुणमाणेहिं
ational
For Private & Personal Use Only
गोशालकृतो गोपालक्षेपः भगवतोऽ
नार्यदेशे
गमनं.
॥ २१८ ॥
ainelibrary.org