________________
श्रीगुणचंद माशा जयगुरूवि तत्तो निक्खमित्ता पढिओ तुन्नागसन्निवेसाभिमुहं तस्स य अंतरा तकालपरिणियाणि बहूवराणि स-1 भगवतो पडिजुत्तमिति, ताणि पुण दोण्णिवि टप्परकन्नपुडाणि मजराणुरूवनयणाणि अइलंबमोट्टपोट्टाणि दीहरकंधराणि
वग्गुरकृता ६प्रस्तावः
पूजा दन्तुकसिणकुसंठाणसरीराणि अहरसीमासमइकंतदीहरदंताणि, गोसालो पेच्छिऊण जायपरितोसो सहासं भणइ-अहो रहासेन ॥२१७॥
र भमिओऽम्हि पउरजणवएसु नियधम्मगुरुपसाएण, एत्तियकालं परियडतेण एरिसो संजोगो न कत्थवि पलोइओ। गर्ताक्षेपः ता नूणं
गोशालस्य. | तत्तिल्लो विहिराया जणेऽइदूरेवि जो जहि वसइ । जं जस्स होइ सरिसं तं तस्स दुइज्जयं देइ ॥ १॥ | एवं च पुणो पुणो पुरा ठाऊण समुल्लवितो जाव न कहंपि विरमइ ताव तेहिं वाढं पिट्टिऊण बद्धो पक्खित्तो य वंसीकुडंगे, तत्थ य उत्ताणो निवडिओ अच्छइ, महया सद्देण य वाहरइ, जहा-सामि! कीस मं उवेक्खह?, एसोऽहं एत्थ वंसकुडंगे निवडिओ वदामि. सबहा मोअह इमाओ वसणाओत्ति पुणो पुणो उल्लवंतं तं सो सिद्धत्थो पडिभणइ-भद्द! सयं कडं सयं चेव भुंजाहि, किं मुहा परितप्पसि ?, सामीवि अदूरदेसं गंतूग करुणाए चिर-1 समसुहदुक्खसहणपक्खवाएण तं पडिवालिउमारद्धो, एत्यंतरे तेहिं नायं, जहा-एस कोइ दुठ्ठसीलो एयस्स देवज-13॥२१७॥ गस्स पीढियावाहगो छत्तधारगो वा होही, तेण एस एवं पडिवालेमाणो निचलो अच्छइ, ता न जुत्तं एयस्स धरणंति चिंतिऊण मुक्को गोसालो, मिलिए य तंमि गंतुं पवत्तो जयगुरू । कमेण य पत्तो गोभूमिंमि, तत्थ य
*USHAASHURLARUSLARARAS LOGO
Jain Educati
o
nal
For Private Personal Use Only
M
ainelibrary.org