SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ इय गुरुणा निदंसिए वत्थुपरमत्थे जायपवरविवेगो पणमिऊण गुरुणो पयपंकयं सेही वागरिउं पवत्तो-भयवं! सुटु बोहिओऽहं तुम्हेहि, उवदंसेह मे सावगधम्म, सिक्खवेह जुत्ताजुत्तं, तओ सूरिणा भेयप्पभेयसाहासहस्ससं-18 कलो सुहफलोहकलिओ कहिओ वित्थरेण गिहिधम्मकप्पहुमो, पडिवन्नो य भावसारमणेण । तप्पभिई च अट्टप्पयारजिणपूयारओ मुणिदाणसमुज्जयचित्तो सावगत्तं पालेइ । पसूए पुत्ते सविसेसं धम्मपरिवत्तो जाओत्ति। ___ अन्नया सो पंडुरपरिहियपडो कुसुमाइसमग्गसामग्गीसणाहो सयलपरियणसमेओ पयट्टो मल्लिजिणपडिमापूयणत्थं, इओ य तबेलं भयवंतं महावीरं नगरस्स सगडमुहुजाणस्स य अंतरापडिमं पडिवन्नं ओहीए आभोइत्ता ईसाणसुरनाहो अणेगसुरकोडिपरिवुडो पंचरायरयणविणिम्मियविमाणारूढो आगंतूण तिक्खुत्तो आयाहिणपयाहिणपुरस्सरं सहरिसं वंदिऊण अन्नोन्नघडियपाणिसंपुडो भयवओ चरियं गायमाणो सामिणो वयणमि दिन्नदिट्ठी पज्जुवासमाणो । चिट्ठइ, वग्गुरसेट्ठीवि भयवंतमइक्कमित्ता चलिओ मल्लिजिणाययणाभिमुहं, तं च वच्चंत ईसागिंदो पासित्ता भणइ-13 भो वग्गुर! दूरयरदेवा सचोवाया हवंति(त्ति) सचो कओ तुमए लोयप्पवाओ, जं पचक्खं तित्थगरं मोत्तूण पडिमं अचिउं वचसि, किंन मुणसि जं एस विसमभवावत्तनिवडंतभुवणत्तयसमुद्धरणधीरो सिरिमहावीरो सयमेव इह चिट्ठ इत्ति?, तओ सेट्ठी एवं निसामिऊण जायअतुच्छपच्छायावो मिच्छामिदुकडंति भणिऊण तिपयाहिणादाणपुवं जिणं ३७ महा. ४ दइ महिमं च करेइ, सुचिरं च पजवासिऊण जहागयं पडिनियत्ते सुरिंदे मलिजिणभुवर्णमि वचइ । RKARRRRRRRECCAान Jain Education For Private Personel Use Only dimelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy