________________
श्रीगुणचंद महावीरच० ६ प्रस्तावः
॥ २१६ ॥
Jain Education
अहवा किमित्तिएणं ? जं किंचिवि अत्थि वत्थु सुपसत्थं । तित्थेसराण तं तं विणिओगे निंति कयपुन्ना ॥ १९ ॥ दाणमवि सुगसंगमनियाणमनियाणमेव दिजंतं । पुन्नाणुबंधिरूवं कल्लाणपरंपरं जगइ ॥ २० ॥ तं पुणतिविहं भणियं अभयपयाणं च नाणदाणं च । धम्मपवत्ताणं पुण तइयमुवर्द्धभदाणं च ॥ २१ ॥ तत्थाभयप्पयाणं लोइय लोगुत्तरेसुवि पसिद्धं । सचावत्थासुपिवि अनिसिद्धं सिद्धिरसियाणं ॥ २२ ॥ करिसणमित्र कणरहियं नरनाहंपिव विवेयपरिहीणं । एयविउत्तं धम्मं न कयाइ बुहा पसंसंति ॥ २३ ॥ जं पुण नाणपयाणं दीवोध पयासयं तमत्थाणं । भवजलहिपडियजंतूण तारणे दृढतरंडसमं ॥ २४ ॥ उम्मग्गपट्टणं व विसममिच्छत्तभीमरन्नंमि । सम्मग्गदेसयं सिवपुरीऍ वरसत्थवाहो ॥ २५ ॥
इयं पुण सहवत्थपत्त कंबलगपमुहृदधेहिं । साहूण धम्मनिरयाण होइ उबटुंभकरणेण ॥ २६ ॥ जं ते महाणुभावा कह दूरविमुक्कसवसावजा । सकंति तवं काउं आहाराईण विरहंमि ॥ २७ ॥ एत्तियमेत्तेणं चिय गिहिणो लंघंति गुरुभवसमुहं । उवयारे जं असणाइएहिं वर्द्धति साहूणं ॥ २८ ॥ धणसत्थाहिवसेयंसमूलदेवाइणो य जयपयडा । दिट्टंता निदिट्ठा इत्थं सिद्धंतसुपसिद्धा ॥ २९ ॥ इयू भो देवाणुपिया ! तिनि पयत्था मए तुह पसत्था । परिकहिया एएसिं पढमो तुमए सयं विहिओ ॥ ३० ॥ अन्ने पुर्ण सावगधम्मकुसल बुद्धीहिं जंति काउं जे । सद्धाणनाणसारं ता गिहिधम्मं पवजे ॥ ३१ ॥
tional
For Private & Personal Use Only
वग्गुरश्रेष्ठिवृत्तं.
॥ २१६ ॥
ainelibrary.org