________________
CA
करनी पसर्गः
श्रीगुणचंद महावीरच० ६ प्रस्तावः ॥२१२॥
R EASEARCANCY
अभिग्गहत्ति, रायणा भणियं-बाढं निवहंति, तओ पुणो समणेण भणिओ राया, जहा-पडिवजसु असेसदोसरहियं जिणनाहं देवबुद्धीए, अंगीकरेसु सम्मत्तं, परिचयसु कुत्रासणासमुत्थं मिच्छत्तं, एत्तियमेत्तेणवि कएण परमत्थेण कयं चिय परभवहियं, रायणा भणियं-एवमेवं, पडिवन्नो मए एत्तो जिणधम्मो, जाया तुम्हाणभावेण मम मिच्छत्तचायबुद्धी, सबहा कयत्थीकओ तुम्भेहिंति अभिनंदिऊण य गओ जहागयं, मुणीवि कप्पसमत्तीए विहरिओ अन्नत्य ।
अन्नया राया तहाविहसमुप्पन्नसरीरवेयणो अविसुद्धज्झवसाणवसदूसियसम्मत्तो कालं काऊण उववन्नो जक्खत्तणेण । | एसा बिभेलगजक्खस्स मूलुप्पत्ती ॥
अह महावीरजिणवरो तस्स विभेलगजक्खस्स उजाणाओ निक्खमित्ता सालिसीसयनामस्स गामस्त बाहिरुजाणे संठिओ पडिमाए, तम्मि य समए माहमासो वट्टइ, तत्थ कडपूयणा नाम वाणमंतरी, सा य सामिस्स तिवि-| दुभवे वट्टमाणस्स विजयवई नाम अंतेउरिया आसि, तया य न सम्म पडियरियत्ति परं पओसमुबहती मया समाणी संसारपरिभमणवससमासाइयमाणुसत्ता बालतवायारेण पावियवंतरीभवा पडिमोवगयस्स जिणस्स पुचवरेण तेयमसहमाणा तावसीरूवं विउच्वइ, तओ वक्कलनियंसणा लंबंतगुरुजडाभारहिमसीयलसलिलेण सवं सरीरं उल्लिऊण सामिस्स उवरिं ठिया, अंगाणि धुणिउं पयत्ता, तयणंतरं चहिमकणनिवहुम्मिस्सा अइसिसिरसमीरणेण परिगहिया । लग्गति जिणंगे सलिलबिंदुणो बाणनिवहाच ॥१॥
ISROCARRIORSCOM
॥२१२॥
For Private
Personel Use Only
hainelibrary.org