SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Jain Educat एरिसदुरज्झवसायस्त कारणं जाओ ?, रयणावलीए चिरं निस्ससिऊण भणियं - दुक्कियकम्माई, कुमारेण भणियं-तहावि विसेसेण साहेसु, जइ एवं ता सुरसेणकुमारस्स महासेणतणयस्स विरहोत्ति, तओ पञ्चभिन्नाया कुमारेण, भणिया य-जइ एवं ता पज्जत्तं एत्तो दुरज्झबसाणेणंति वृत्ते जायपञ्चभिन्नाणा लज्जावसनिमितलोयणा तुहिक्का |ठिया रयणावली, मुणियपरमत्थाए 'सागयं सागयं चिरागयकुमारस्स'त्ति जंपियं धावीए, निवेइओ नरिंदस्सागमणवृत्तंतो य । एत्थंतरे विन्नत्तं विज्जाहरेण - कुमार ! पडिपुन्नमणोरहा तुम्भे, ता अणुजाणह ममं सट्टाणगमणाय संपयं, अह तओिगकायरमणेण कहकहवि विसज्जिओ सो कुमारेण, गयमेत्तेण य तेण पडिवन्ना भावसारं चारणमुणिसमीवे पवज्जा । कुमारोऽवि रयणावलीए समेओ गओ खंधावारं, मिलिओ राइणो, सिट्ठो नियवुत्तंतो, जायं वद्धावणयं मुको सम्माणिऊण सो पुलिंदगो, पडिनियत्तो य राया सनयराभिमुहं, पत्तो य कालकमेणं, समप्पिओ कुमारस्स सुंदरी पासाओ, तत्थ ठिओ य गमेइ वासरे विविहकीलाहिं । अन्नयाय सो पंचत्तमुवागओ महसेणराया, कयाई कुमारेण मयगकिचाई, पडिवण्णं च रजं, परिवालेइ रायनीतीए पुहई । अन्नया य सो कणयचूडो सुमुणियमुणिधम्मो अहिगयत्तत्थो विहरमाणो समागओ वाहिरुजाणे, विन्नायतदागमणो वंदणत्थमागओ सुरसेणनरिंदो, वंदिओ अणेण परमभत्तीए, दिन्नासीसो य निविट्ठो गुरुपायमूले, कहिओ साहुणा जिणप्पणीयधम्मो, पडिबुद्धा बहवे पाणिणो, धम्मकहावसाणे य मुणिणा पुच्छिओ राया-सम्मं निवहंति चिरगहिया मज्जमंसनिसिभोयणवेरमणरूवा ational For Private & Personal Use Only jainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy