SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Jain Educa जइविहु फासुगमन्नं कुंथूपणगा तहावि दुष्पस्सा । पच्चक्खनाणिणोवि हु राईभत्तं परिहरति ॥ २२ ॥ विपीवीलिगाई दीसंति पईवजोइउज्जोए । तहवि खलु अणाइन्नं मूलवयविराहणा जेण ॥ २३ ॥ इय भो देवाणुपिया ! संसारतरुस्स रुंदकंदसमं । मजं मंसं निसिभोयणं च नाउं परिचयह ॥ २४ ॥ किंवा मूढा अच्छह नो पेच्छह छिडपाणिपुडपडियं । सलिलंपिव विगलंतं पइसमयं चैव नियजीयं ॥ २५ ॥ केत्तियमेत्तं एयं ? अज्जवि संसारचारगविरत्ता । रज्जपि विवज्जित्ता पवज्रं संपवज्जंत्ति ॥ २६ ॥ एवं च मुणिणा कहिए कणगचूडो समुट्ठिऊण परमं भवविरागमुहंतो निवडिओ मुणिचलणेसु, भणिउमाढत्तो यभयवं ! जाव कुमारं संठावेमि ताव तुम्ह समीवे पवज्जापडिवत्तीए करेमि सफलं नियजीवियं, मुणिणा भणियं - एसो चिय परिच्छेओ भवपासस्स, अओ जुज्जइ तुम्हारिसाण काउमेयं । एत्थंतरे कुमारोऽवि जायसंवेगो पणामं काऊण भणइ - भयवं ! ममंपि मज्जमंसनिसिभत्ताणं आमरणंतं देह पचक्खाणं, साहुणावि नाऊण जोग्गयं दिनं से पच्चक्खाणं, तओ गुरुं वंदिऊण गया सगिहं, पवराभरणाइदाणेण सम्माणिऊण भणिओ कुमारो कणयचूडेण, जहाकुमार ! भवविरत्तोऽम्हि, संपयं दिक्खागहणेण विगयपावं अत्ताणं करिस्सामि, अओ तुमं साहेसु जं मए कायबं, कुमारेण भणियं किमहं साहेमि ?, दुष्परिहारो तुमं, केवलं चिरकालविमुक्तो गुरुजणो मम दंसणूसुओ कहंपि वट्ट ational For Private & Personal Use Only jainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy