SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ SC ROCOCO NUTESCALCONGRESCAMA इय भो देवाणुपिया! मजं पाउं न जुञ्जइ कयावि । सग्गापवग्गसंगमसुहत्थिणो सबकालंपि ॥ ८॥ जहा य किर विसिठ्ठाणं मजमपेजं एवं मंसमवि अभक्खणिजं । एवं हि अवचओ सुहज्झाणस्स पयरिसो अट्टरुदाणं उपसंहारो संपाइमसत्ताणं उप्पत्तिपयं किमियाणं आयंतियजीवा(वा)ओ सच्चावत्थासु हेऊ विसेसरसगिद्धीए कारणं पारद्धिकम्मस्स निमित्तं महारोगायंकाणं बीभच्छं पेच्छगच्छीणं पउणपयवी दुग्गइए जलंजलिदाणं सुहाणुबंधसुहाणुभावस्स, ता को नाम सयन्नो एवंविहदोसनिहाणमिणं मणसावि समभिलसेजा?, अवि य धम्मे सलाहणिजं परपीडावजणं पयत्तेणं । तं पुण मंसासीणं न घडइ गयणारविंदच ॥१॥ मंसमसारयस्स सरीरयस्स परिपोसणत्थिणो मणुया। मुंजंति परभवेसुं तिक्खदुक्खाइं अगणिता ॥२॥ को नाम किर सयन्नो मोहोत्तियतुच्छसोक्खकजेण । अस्संखभवपरंपरदुहरिंछोलि पवट्टेजा ॥३॥ लोइयसत्थेवि इमं बहुप्पयारेण भणिइनिवहेण । पयर्ड चिय पडिसिद्ध अविरुद्धं जेण भणियमिणं ॥४॥ हिंसाप्रवर्धकं मांसं, अधर्मस्य च वर्धनम् । दुःखस्योत्पादकं मांसं, तस्मान्मांसं न भक्षयेत् ॥५॥ स्वमांसं पर मांसेन, यो वर्धयितुमिच्छति । उद्विग्नं लभते वासं, यत्र तत्रोपजायते ॥६॥ दीक्षितो ब्रह्मचारी वा, यो हि मांसं प्रभक्षयेत् । व्यक्तं स नरकं गच्छेदधर्मः पापपौरुषः॥७॥ Jain Education For Private Personel Use Only Pahelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy