SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 64- श्रीगुणचंद महावीरच० ६ प्रस्तावः ॥२०८॥ मजं ताव विसिट्ठजणपेयवझं, अमेज्झरसंपि व परिहरणिजं दूरओ, न मणसावि तप्पिवासा कायवा, एयं हि ताब्ये गपिज्जमाणं निट्ठावेइ दविणं अवणेइ विसिट्टत्तणं जणेइ उम्मायं संपाडेइ विहलत्तणं दावेइ कजहाणि पयडेइ अत्त-18 मनं चारमम्माणि लज्जावेइ मित्ताई कलुसेइ बुद्धिपसरं विनडेइ कुलजाइओ भंजावेइ निम्मलं सीलं उप्पाएइ वेरपरंपराओ णश्रमणोभंसेइ धम्मकम्माओ संजोएइ अकुलीणजणमेत्तीए अभिगमावेइ अगम्माणि भक्खावेइ अभक्खाणि उवहसा पदेशः. बेइ गुरुजणं मइलावेइ सयणवग्गं बोल्लावेइ अबोलणिजाणि, तहा इमं हि मजपाणं मूलं असुइत्तणस्स अवगासो वेरियाणं पडिबोहो कोहाईणं संकेयहाणं पराभवाणं अट्ठाणीमंडवो अणत्थाणं । अविय पञ्चखंपि य दावेइ कलुसभावं जमेत्थ जंतूणं । मजस्स तस्स का होज चंगिमा पावमूलस्स ? ॥१॥ वरमुग्गतालपुडभक्खणेण अत्ता विणासमुवणीओ। मा मजपाणवत्थाए थेवमित्तंपि संठविओ ॥२॥ एत्तो चिय लोइयसाहुणोऽवि मइरं मुयंति दूरेण । वेयपुराणेसुंपिवि निसिद्धमेअं जो भणियं ॥३॥ गौडी पैष्टी तथा माध्वी, विजेया त्रिविधा सरा । यथैवैका तथा सर्वा. न पातव्या द्विजोत्तमैः॥४॥ नारीपुरुषयोर्हन्ता, कन्यादूषकमद्यपौ । एते पातकिनस्तूक्ताः, पञ्चमस्तैः सहाचरन् ॥ ५ ॥ | ॥२०८॥ तथा-सुरां पीत्वा तु यो मोहादग्निवर्णी सुरां पिवेत् । तथा सकाये निर्दग्धे, मुच्यते किल्विषात्ततः ॥ ६ ॥ यस्य कायगतं ब्रह्म, मद्येन प्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं, शूद्रत्वं च नियच्छति ॥७॥ Jain Educati onal For Private Personel Use Only linelibrary.org .
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy