________________
धरेतो धाविओ तम्मग्गेण, दिट्ठो यऽणेण तवेलं चिय भो भो सुरासुरा परित्तायह परित्तायहत्ति भणमाणो चलणेसु घेत्तूण चेडगेण उप्पाडिओ सिलायले पच्छाडणनिमित्तं विजासाहगो, तओ देवेसु सत्थं न कमइति चिंतिऊण मुक्कपहरणो निवडिओ कुमारो चेडयसुरस्स चलणेसु, विण्णविउमाढत्तो-देव! पसीयह पसीयह, परिचयह है कोवं, मम जीविएण रक्खह एयं, को तुम्ह इमिणा सह कोवो?, न हि सुकुद्धोऽवि पंचाणणो पहरइ गोमाउयंमि, किं तुम्हेवि अहमजणोचियं कम्मं काउमरिहह ?, इमं च सोचा ईसिं जायपसमो चेडगो समुल्लविउमारद्धो-भो|
कुमार! अविलंघणिजोऽसि तुम, तहावि निसुणेसु एयावराह, इमिणा हि मम मंताराहणपरेणावि न संमं वटिजइ, है। कुमारेण भणियं-महावराहकारीवि ममं जीवियमोल्लेण मोत्तवो, मा कुणसु विहलं देवदंसणप्पवायं, चेडगेण भणियं-1
सुयणु ! किं तुमए निरवराहेण विणासिएण?, एसो चेव विणासणिजो आसि, परं तुह महाणुभावयाहयहियएण पसाउत्तिकाऊण एस परिचत्तोत्ति भणिऊण अक्खयसरीरं चेव मंतसाहगं मोत्तूण अइंसणमुवग ओ चेडओ, सोऽवि मरणभयागयमुच्छाभिभूयचेयण्णो अहसन्निहियमंतसाहणत्योवणीयहरिचंदणरसेण समासासिओ कुमारेण, मुहुत्तमेत्तेण य उवलद्धचेयणो पचुजीवियं व अप्पाणं परिकप्पिंतो मंदमंदमवलोइउं पयत्तो, खणंतरे य समुल्लविओ कुमारण-भद्द ! निभओ निरुविग्गो अच्छसु, दूरमवकतो तुह कयंतो, कहेसु परमत्थं, को तुम? किं नामधेओ? कुओ |वा आगओ? किमियं सुहपसुत्तकेसरिकंड्रयणंव विणासपजवसाणं मंतसाहणं समारद्धं? कहं वा विहडियं, जीव
Jain Educationa lmal.
For Private Personel Use Only
milimelibrary.org