________________
मोक्ष
श्रीगणचंद विगयकोऊहलो पडिनियत्तिस्सामि, तेण भणियं-अज! न जुजइ निसाए एत्थ निमेसपि वसिउं, जओ इह पाउब्भ-18 महावीरच० ति पिसाया मिलंति वेयालवंदाई समुच्छलंति घोरफेक्कारसदा जायंति छिद्दपवे सा, अओ अलमत्थावत्थाणणे, कुमा
कनकचूड६प्रस्ताव
रेण भणियं-जइ एवं ता तुम इहेव निलुको पडिवाडेसु खणंतरं जाव अहं संखेवेण पेक्खिउमागच्छामि, तेण भणियं-जं ॥२०६॥
मे रोयइत्ति, परं सिग्धं एजाहि जेण समइकंता जाममेत्ता रयणी, एवंति पडिव जिऊण कुमारो अइगओ वणगहणब्भंतरं, पजलंतदिवोसहीपहापसारेण य इओ तओ पलोयंतो पत्तो दूरविभाग, अह एगत्थ माहवीलयाहरे जालाउलं पज्जलंतं जलणकुंडं पेच्छिऊण सकारणमेयंति जायबुद्धी पहाविओ वेगेण तयभिमुह, जाव केत्तियपि भूभागं वच्चइ ताव निसुणइ साहगविहिवुक्कमंतसाहगं पडुच सको चेडयसुरं समुल्लवंतं, कहं तं?
रे मुद्ध! मरिउकामोऽसि नूण जं मंतसाहणं कुणसि । अविगप्पिऊण पुर्व सबुद्धिविभवस्स माहप्पं ॥१॥ किं कोऽवि तए दिट्टो निसुओ वा साहगो महियलंमि । जो साहणंमि चुको मुको हि मए जमेणं व ॥२॥ जह इयरदेवमंताण सुमरणं कुणसि तं जहिच्छाए । तह मज्झवि कुणमाणो न भवसि तं निच्छियं एत्तो ॥३॥ कयमणपरिकम्मेहिं मुणिनाहेहिवि दुसाहणिजोऽहं । पायडियकूडकवडो न चेडओ किं सुओ तुमए? ॥ ४ ॥
॥२०६॥ इमं च भणिज्जमाणं कुमारेण निसुणिऊण चिंतियं-नूर्ण कोइ महाणुभावो साहणविहिपरिभट्ठो एस चेडएण निभच्छिऊण हणिजइ [लग्गो], ता जुत्तं मम एयपरित्ताणंति विगप्पिऊण दाहिणकरेण नीलमणिच्छायं छुरियं ।
Jain Educati
o
nal
For Private Personel Use Only
dinelibrary.org