SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ उपकार कीर्तन. श्रीगुणचंद दाइत्ति पेममुबहतेण भणियमणेणमहावीरच. IPL सुंदर! विजाहरो कणयचूडयनामोऽहं गयणवल्लहपुराओ चेडगसाहणं काउमिहागहो म्हि, मंतं च परायत्तयंतस्स है। ६प्रस्ताव मे कहवि भवियवयावसेण सुप्पणिहियस्सवि विसंखुलियमेक्कमक्खरं, एत्तियमेत्तावराहसंभवेऽवि परिकुविएण उप्पा-18 ॥२०७॥ डिओ सिलायले निवाडणथमणेणं, तकालं भयविहुरेण य न सरियाणि तणुरक्खामंतक्खराणि, तयणंतरं च न मुणेमि किंपि जायं, एत्तियमेत्तं ईसिं जाणामि जं तुमए भणिय-मम जीवियमोल्लेणऽवि मोत्तवो एसत्ति, कुमा-16 रेण भणियं-भद्द ! के अम्हे ?, नियसुकियदुकियाणि चेव सवत्थ सुहदुक्खेसु पभवंति जीवाण, कणयचूडेण भणियं-| को सद्दहेज अद्दिसमाणरूवाइं सुकयदुक्कयाइं । तुमए सजीयदाणेण रक्खमाणेण मह जीयं ॥१॥ कहमिव बहुरयणा नो वसुंधरा ? जत्थ तुम्ह सारिच्छा । परहियकरणेकपरा अजवि दीसंति सप्पुरिसा ॥२॥ जाय चिय नीसेसावि मज्झ नूणं समीहिया सिद्धी । दुर्लभदंसणो दिष्टिगोयरं जंगओ तंसि ॥३॥ अन्नं च-तुह सचरिएणवि नामगोत्तमुक्तित्तियं जइवि भुवणे । तहवि सविसेसजाणणकएण तम्मइ महं हिययं ॥४॥ &I तओ कुमारेण मुणिऊण तदभिप्पायं साहिओ दुह्रतुरगावहरणपज्जवसाणो सबो नियवइयरो, विजाहरेण भणियं-18 है कुमार! किमिह मे जीवियप्पयाणत्थमेव तुम्ह आगमणं?, किं वा कारणंपि आसि?, कुमारेण भणियं-कोऊहलेण, न पुण अन्नं कारणंतरं, विजाहरेण भणियं-जइ एवं ता कुणह ममाणुग्गहंति एह वेयडपवयं, पेच्छइ तत्थ अणे COMMARRESCROCOCK ॥२०७॥ Jain Education oral For Private & Personel Use Only Clinelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy