________________
उपकार
कीर्तन.
श्रीगुणचंद दाइत्ति पेममुबहतेण भणियमणेणमहावीरच.
IPL सुंदर! विजाहरो कणयचूडयनामोऽहं गयणवल्लहपुराओ चेडगसाहणं काउमिहागहो म्हि, मंतं च परायत्तयंतस्स है। ६प्रस्ताव
मे कहवि भवियवयावसेण सुप्पणिहियस्सवि विसंखुलियमेक्कमक्खरं, एत्तियमेत्तावराहसंभवेऽवि परिकुविएण उप्पा-18 ॥२०७॥ डिओ सिलायले निवाडणथमणेणं, तकालं भयविहुरेण य न सरियाणि तणुरक्खामंतक्खराणि, तयणंतरं च न
मुणेमि किंपि जायं, एत्तियमेत्तं ईसिं जाणामि जं तुमए भणिय-मम जीवियमोल्लेणऽवि मोत्तवो एसत्ति, कुमा-16 रेण भणियं-भद्द ! के अम्हे ?, नियसुकियदुकियाणि चेव सवत्थ सुहदुक्खेसु पभवंति जीवाण, कणयचूडेण भणियं-| को सद्दहेज अद्दिसमाणरूवाइं सुकयदुक्कयाइं । तुमए सजीयदाणेण रक्खमाणेण मह जीयं ॥१॥ कहमिव बहुरयणा नो वसुंधरा ? जत्थ तुम्ह सारिच्छा । परहियकरणेकपरा अजवि दीसंति सप्पुरिसा ॥२॥ जाय चिय नीसेसावि मज्झ नूणं समीहिया सिद्धी । दुर्लभदंसणो दिष्टिगोयरं जंगओ तंसि ॥३॥
अन्नं च-तुह सचरिएणवि नामगोत्तमुक्तित्तियं जइवि भुवणे । तहवि सविसेसजाणणकएण तम्मइ महं हिययं ॥४॥ &I तओ कुमारेण मुणिऊण तदभिप्पायं साहिओ दुह्रतुरगावहरणपज्जवसाणो सबो नियवइयरो, विजाहरेण भणियं-18 है कुमार! किमिह मे जीवियप्पयाणत्थमेव तुम्ह आगमणं?, किं वा कारणंपि आसि?, कुमारेण भणियं-कोऊहलेण,
न पुण अन्नं कारणंतरं, विजाहरेण भणियं-जइ एवं ता कुणह ममाणुग्गहंति एह वेयडपवयं, पेच्छइ तत्थ अणे
COMMARRESCROCOCK
॥२०७॥
Jain Education
oral
For Private & Personel Use Only
Clinelibrary.org