________________
भो महाणुभाव ! किं अस्थि एस ववहारो तुह नयरीए जं पुरिसो पुरिसेण परिणिजइ, सवहा असुयमदिटं च चोजमिणति जंपिऊण पलाणो वेगेणं, इयरोऽवि विलक्खमाणो एवं परिभाविउमाढत्तोहे हियय ! हयास तुमं एवंविहवंचणाएँ जोग्गंसि । जं कूडकवडभरियासु पावग! रमणीसु पत्तियसि ॥१॥ किं एत्तियंपि न मुणसि जं एयाओ विचित्तसीलाओ। नियकुसलयाए सहसा सुरगुरुमवि विप्पयारेति ॥२॥ तथा-एगेण समं पणयप्पहाणवयणेहिं बहुप्पयंपंति । साणंदचक्खुविक्खेवमेत्तओ अक्खिवंति परं ॥३॥ अन्नेण समं कीलंति निन्भरं हरियहिययमविरामं । अवरस्स य संकेयं लीलाए चिय पयच्छंति ॥४॥
इय मूढ ! हियय ! मा तम्म निष्फलं मुणिय वत्थुपरमत्थं । अभिरमसु जहादिढेसु संपयं निययकजेसु ॥ ५॥ ___ एवं अत्ताणं संठविऊणागओ जहागयं । सोय नम्मसचिवो समग्गच्छतमि तरणिमंडले मिलिओ चारुदत्तस्स तेणावि से बाहुंमि कंकणं बद्धमवलोइऊण जंपियं-अरे णवपरिणीओब लक्खिजसि, ता दंसेहि निययभजं, इर्सि पहसिऊण भणियं तेण-पियमित्त ! तुह पसाएण अहं सयं चिय भजा वट्टामि, चारुदत्तेण कहियं-कह चिय?, तओ तेण सिट्ठो सबो पुत्ववुत्तंतो, इमं च सोचा मुणियजहद्वियवइयरा परिचत्तलजं हसिउं पवत्ता कणगवई, दिदुरूवाइसया य अणुरत्ता चारुदत्तंमि ।
अह परोप्पररूढगाढपेम्माणि ताणि पत्ताणि संखपुरं, पविट्ठाणि य निययगिहं, सुहसागरावगाढाणि य वोलेंति |
Jain Educat
i
onal
For Private Personel Use Only
jainelibrary.org
श्रा