SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ सूरसेनरत्नावली जन्मादि. श्रीगुणचंद 8 कालं, साय पुवमजा असमंजसाइं पलवंती निद्धाडाविया कणगवईए, तप्पच्चइयं च बद्धं भोगंतराइयं कम्ममणाए। कालमहावीरचा कमेण य मरिऊण उववन्ना सा तिरिएसु, चारुदत्तोऽवि तप्परिणयणोवट्ठियवणियविसंवायणपरिणामजियनिविडभोग६ प्रस्ताव तरायपाहिजो कालं काऊण पत्तो तिरियत्तणं । एवं च सुचिरं तीए विपउत्तो संसारं परियहिऊण सुचरियसुहकम्म॥२०२॥ वसेण भो महाराय तुह मंदिरंमि जाओ पुत्तत्तणेणं, सावसेसभोगंतरायकम्मवसओ य पुवभवभजमपेच्छंतो न वंछ। अन्नं परिणेउं, एवं सूरिणा कहिए सूरसेणकुमारवुत्तंते राया विम्हियमणो गओ नयरिं। सूरीवि अन्नत्थ विहरिओ। साय कणगवई चिरभवभमणेण जायकम्मलाघवा कसमस्थलनयरे जियसत्तरन्नो उववन्ना धयत्तणेणं, उचिय-1 समए कयं रयणावलित्ति नामं, सा य संपन्नजोवणावि तेण पुवभवपियपरूढपणयवसेण सुरुवंपि रायसुयनिवहमणभिलसंती कालं वोलेइ । अन्नया य तं सूरसेणकुमारं रामापरंमुहं सोचा नियधूयं च पुरिसपउसिणि मुणिऊण चिंतियं 8 रना-जइ पुण एयाणं परोप्परं विहिणा संजोगो काउं वंछिओ वट्टइ ता दंसावेमि एयाण परोप्परं पडिरूवाई,एवंपि कथाइ समीहियसिद्धी जाएजत्ति विभाविऊण लिहाविया रयणावलीरूवाणुगा चित्तपहिया, समप्पिया य दूतस्स, भणिओ य एसो-अरे वचसु तुमं महासेणरण्णो समीये, कहेसु य जहा-अहं जियसत्तुरण्णा तुह सुयस्स निय-18 धूयादाणत्थं पेसिओऽम्हित्ति, पत्थावे य चित्तवट्टियं दंसिऊण कुमारपडिरूवं च गहाय एजाहित्ति, गओ य एसो, दिदो राया. पत्थावे य कहियं पओयणं, राइणावि भणियं-भो मुणियं मए एयं, केवलं दूरद्वियाए रायसुयाए रूप. ॥२०२॥ Jain Educat i onal For Private Personel Use Only mkajainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy