________________
श्रीगुणचंद किमेवं विलंबेसि ?, अवक्कमइ एस पसत्थहत्थलग्गमुहुत्तो, एयं च सोचा चारुदत्तेण चिंतियं-मन्ने एसा वराई | महावीरच०
सूरसेनसाना पुदिन्नसंकेयपुरिसबुद्धीए मं समुल्लुबइ, ता जावऽजवि सो न आगच्छइ ताव करेमि कुसुममालासउणं जहत्थयंति चारुदत्त
कनकवतीचिंतिऊण झडत्ति उढिओ एसो, नीओ तीए कुसुमाउहस्स पुरओ, पाडिओ तचरणेसु, गहाविओ कणगव॥२०१॥
भवः. |इए सभावपाडलं पाणिपल्लवं, कओ संखवेण सेसोऽवि तकालोचियविही. इय वित्त विवाहे पणमिऊण कणगवईए |विसजिया सट्ठाणं पचाइगा, भणिओ य चारुत्तो-अजउत्त! उत्तमाणं एसो नो सम्मओ ववहारो, ता कइवय
वासराई जुजइ अन्नत्य निवसिउं, पडिवन्नं चारुदत्तेण, निहरियाई कुसुमाउहस्स मंदिराओ, नवरं चारुदत्तेण मयण|पायपडणकइयवेण पडिनियत्तिऊण तं नम्मसचिवं निन्भरपसुत्तं पत्रोहिऊण सिट्टो परिणयणबुत्ततो, तेण भणियं
चारुदत्त ! जइ एवं ता वच्चसु अलक्खियसरूवो चिय तीए सह तुमं, अहं पुण खणंतरं एत्थेव पडिवालिऊण आगमि|स्सामि, एवं भणिए चारुदत्तो तवयणं पडिवजिय तीए समं सभयं नयरहत्तं गंतुं पवत्तो। इओ य समइकते रयणीए जामदुगे पत्थावं मुणिऊण सो वणियजुवाणो विवाहसामग्गि घेत्तूण समागओ तंमि कुसुमाउहमंदिरे, मंदगिराए । भणिउं पवत्तो य-भो कणगवइ ! एहि संपयं आगओऽहं वहामित्ति, सो य नम्मसचिवो केलीकिलत्तणेण इत्थी-100
M॥२०१॥ दाभासाए निहुयं पडिवयणं दाऊण ठिओतदभिमहो, तेणावि रभसभरवक्खित्तचित्तत्तणेण अविभाविऊण परमत्थं खित्ता
से कंठमि कुसुममाला, कंकणवंधपुरस्सरं च कओ पाणिग्गहो. एत्थंतरे य कहकहत्ति पहसंतेण भणियं तेण-भो
RECORRENCESCREDGODSORDER
Jain Eduent
For Private & Personal Use Only
C
ainelibrary.org