________________
श्रीगुणचंद महावीरच० ६प्रस्तावः
बीभेलकपूर्वभवाः सूरसेनचरित्रं.
॥१९९॥
एवं सोचा विम्हवियमाणसो तक्खणेण नरनाहो । उजाणस्साभिमुहं वच्चइ कोऊहलाउलिओ ॥ १२ ॥ ता दूराओचिय करिवराउ ओयरिय परमभत्तीए । वंदित्ता मुणिनाहं निसीयए धरणिवलुमि ॥ १३ ॥ सूरीवि जोग्गयं से पलोइउं दिवनाणनयणेण । गंभीराऍ गिराए एवं भणिउं समाढत्तो ॥ १४ ॥ भो नरवर! संसारे पढम चिय दुल्लहो मणुयलंभो । तत्थवि य निरुवयरिया कुलरूवारोग्गसामग्गी ॥ १५ ॥ तीएवि पवरकरितुरयजोहरहनिवहभूरिभंडारं । भयवसनमंतसामंतमंडलं नरवइत्तंपि ॥ १६ ॥ तत्थवि सत्थत्थवियक्खणेहिं अचंतभवविरत्तेहिं । कुसलेहि समं गोट्ठी दुलंभा थेवमेत्तंपि ॥ १७ ॥ एयं च तए सयलं संपत्तं पुन्नपगरिसवसेणं । ता एत्तो सविसेसं पाणवहाईण वेरमणे ॥१८॥ नयसेवणंमि सुगुणजणमि करुणाय दुत्थियजणाणं । धम्मत्थविरुद्धविवजणे य परलोयचिंताए ॥ १९॥ भगुरभवभावविभावर्णमि वेसइयसुहविरागमि। तुम्हारिसंण नरवर! पट्टियव मणी निच ॥२०॥ इयं गुरुणा उवइट्टे नरनाहो पुरजणो य हिट्ठमणो । सवं तहत्ति पडिसुणिय पढिओ नियगिहाभिमुहं ॥ २१ ॥ नवरं भूमीनाही गंतुं थोवंतरं पडिनियत्तो । पुखभणियस्स पुत्तस्स वइयरं पुच्छिउं सहसा ॥ २२॥ ता एगंते ठाउं बंदिय सूरि पयंपए एवं । भयवं! अगोयरं नत्थि किंपि तुह नाणपसरस्स ॥ २३ ॥ ता कहसु मज्झ पुत्तो भणिजमाणोवि विविहहेऊहिं । किं कारणं न वंछइ सोउं परिणयणनामंपि? ॥२४॥
Jain Education
monal
For Private Personel Use Only
M
inelibrary.org