________________
एरिसं तं पेच्छिऊणमचंतमाउलमाणसो अणेगेसि मंतताइजाणगाणं एयवइयरं परिकहेइ, ते य करेंति विविहे उवाए, न य जायइ कहिँपि कुमारस्स भावपरावत्ती।
अह अवरवासरंमी बाहिं नगरस्स करिवरारूढो । सह परियणेण राया नीहरिओ रायवाडीए ॥१॥ विविहपएसेसु खणं परिभमिउं वाहिउं च करितुरगे। पच्छाहुत्तं इंतो पेच्छइ नयरीजणं सयलं ॥२॥ रहतुरगजाणसिविगापयप्पयारेण सिग्यवेगेण । कयसुंदरनेवत्थं वर्चत काणणाभिमुहं ॥ ३॥ तं पेच्छिऊण रण्णा पयंपियं रे किमेस पउरजणो । परिमुक्कावरकज्जो वच्चइ एगेण मग्गेण ? ॥ ४ ॥ नो अज जेण कस्सवि महूसवो देवयाविसेसस्स । नडपेच्छणयाईयं कोउगमवि दीसइ न किंपि ॥५॥ अह परियणेण भणियं तुब्भे नो मुणह देव ! किं एयं । जं एत्थ समोसरिओ सूरी सूरप्पहो नाम? ॥६॥ जो तीयाणागयवत्थुविसयसंदेहतिमिरहरणेणं । पुहईए पत्तकित्ती जहत्वनामेण परमप्पा ॥७॥ जस्स पयपउमधूलीफासेणविवि विहरोगकलियावि । जायंति तक्खणं चिय मयरद्धयसन्निभा पुरिसा ॥ ८॥ जस्सेस दंसणेणवि समत्थतित्थोहपूयसलिलं व । विद्धंसियपावरयं पाणिगणो गणइ अप्पाणं ॥९॥ जे पिउणोऽवि पणामं कुवंति न दुबहेण गवेण । जस्संहिनक्खकिरणा ताणवि सिरसेहरीभूया ॥ १० ॥ सूरिस्स तस्स पयवंदणत्थमेसो पुरीजणो जाइ । तुम्हंपि देव ! जुत्तं पयपंकयदसणमिमस्स ॥ ११ ॥
३४ महा.
in Education
For Private & Personal Use Only
helibrary.org