________________
| सामीवि गामाणुगामं विहरमाणो गओ भद्दिलनयरिं, तत्थ य वासारतो पंचमो समुवागओ, तो भयवं विचित्तासणाई कुणमाणो चाउम्मासियं खमणमुवसंपजइ, कमेण समइक्कते वासारते वाहिँ पारिता विहरमाणो पत्तो कयलिसमागमे गामे, तत्थ य तद्दिवसमत्थारियाभत्तं जहिच्छं भोयणं पहियकप्पडियाईण विपणामिज्जइ, गोसालोऽवि तं दहूण पविट्ठो, सामिं भणइ - एह एत्थ जामो, सिद्धत्थो भणइ-अज अंतरं अम्हाणं, एवं निसामिय गओ गोसालो अत्थारियाभत्तट्ठाणे, उवविट्ठो भोयणत्थं, परिवेसिउमारद्धं जणेण, सो य बहुयासित्तणेण न पावइ कहिंपि तित्तिं, ततो गामजणेण महलं भायणं दहिकल्लवियकूरस्स भरिऊण समप्पियं एयस्स, सोऽवि समग्गमवि तं भोतुमपारयंतो भणइ - एत्तियं न नित्थरिही, तओ पाव ! दुक्कालकवलिओ नियमोयणमाणंपि न याणसित्ति भणिऊण रोसेण खित्तं तं भायणं से मत्थयंमि जणेण, पच्छा उयरं परामुसंतो गओ सो जहागयं ।
• पुणोवि जंबूसंडं गाममुवागयस्स जयपहुणो तहेव सो अत्थारियाभत्तमल्लीणो खीरं कूरं च जेमिओ तहेव पजंते जणेण धरिसिओ य, अह सामी अहाणुपुत्रीए विहरमाणो तंवायनामसन्निवेस गओ, तस्स वहिया ठिओ पडिमाए, तत्थ य गामे बहुस्सुया बहुपरिवारा पासजिण संताणवत्तिणो नंदिसेणा नाम थेरा गच्छचिंतं मोत्तूण मुणिचंदसूरिणोध जिणकष्पपरिकम्मं करेंति, गोसालो य पविट्ठो गाममज्झे, ते समणे सवत्थकंवलोवगरणे दहूण पुत्रसाहूणं पिव खिंखं काऊण सामिस्स सयासमेइ, ते य नंदिसेणा थेरा तीए चेव रयणीए चउक्के काउस्सग्गेण निचला
Jain Educamational
For Private & Personal Use Only
ww.jainelibrary.org