________________
18 यप्पेण तेण निविडकरसंपुडेण पीडियं तेसिं गलयं, निरुद्धो उस्सासपसरो, तहवि अविचलियचित्ता सुभज्झाणे वटुंता 1
तक्खणमेव कम्मलाघवयाए समुप्पन्नोहिनाणा कालं काऊण देवलोयं गया, तेसिं च अहासन्निहियसुरेहिं कुसुमवरि-16 सपुवयं कया महिमा। इओ य गोसालो ते देवे विजुपुंजभासुरसरीरे उप्पयंते निवयंते य साहुनिवाससमीवे पेच्छिऊण सामिस्स साहेइ-भयवं! तेसिं तुम्ह पडिणीयाण पडिस्सओ डझइ, सिद्धत्थो भणइ-भद्द! मा एवमासंकेहि, तेसि | आयरिया देवलोगमुवगया, अओ देवा महिमं करेंति, ताहे सो कोऊहलेण गओ तंपएस, देवावि पूर्य काऊण सट्ठाणं पडिनियत्ता, अह तत्थ गंधोदकं पुप्फवासं च दद्रुण दुगुणजायहरिसो पडिस्सए गंतूण सज्झायझा णविणयकरणपरिस्संते | निम्भर पसुत्ते तेसिं सिस्से उट्ठविऊण वागरेइ-अरे दुट्ठसिस्सा! तुम्भे मुंडियसिरा चेव हिंडह, जहिच्छं भिक्खं । परिभुजिऊण सवं रत्तिं सुयह, एत्तियंपि न मुणह-जहा सूरिणो महाणभावा पंचत्तमुवगया, अहो तुम्हें गुरूसु 51 पडिबंधो, एवमाइ कलकलं करेंतंमि उठ्ठिया साहुणो, णवरं तवयणासंकिया सहसा गया ते सूरिसमीवे जाव पेच्छंति कालगयमायरियं, तओ सुचिरं अद्धि काउमारद्धा । कहं ?तह पालियावि तह पाढियावि तह गुणगणेसु ठवियावि। तह सिक्खवियावि दढं हा हा अकयन्नुया अम्हे ॥१॥ किं दुकरतवचरणेण अम्ह किं वावि कुसलबोहेणं । किं चिर गुरुकुलसंवाससेवणाएवि विहलाए ॥२॥ जं असरिससंजमरयणरोहणं नियगुरुंपि कालगयं । पचक्खधम्मरासिपि नेव मुणिमो पमाएणं ॥३॥
Jain Education
For Private Personel Use Only
Winelibrary.org