________________
श्रीगुणचंद णिम्मियमहामेहवारिधारोवसग्गावलोयणाउलफणिरायफणाफलगविरइयातुच्छछत्तस्स पासनाहस्स सिस्सा, इतिहमुनिचन्द्रामहावीरच सोचा सो सिरं धुणंतो भणइ-अहो अहो निग्गंथा दुक्करकारया तुम्हे जे एत्तियमेत्तंपि गंथमुवहंताचार्यशिष्यै६ प्रस्ताव अत्तणो निग्गंथत्तणं ठावेह, अहो पचक्खमुसावाइत्तणं अहो निनिमित्तमत्तुकोसो तुम्हाणं, सबहा निग्गंथाणं मज्झे
रुल्लाप 18न केवि तुब्भे, मम धम्मायरिओ चेव दूरुज्झियवत्थाइपरिग्गहो दुक्करतवचरणनिरओ महप्पा जहत्यनिग्गंथो भन्नइ,
तेहि य जिणनाहं अयाणमाणेहिं उल्लुंठयाए भासंतं पेच्छिऊण भणियं-भद्द! जारिसओ तुमं तं मन्ने धम्मायरिओऽपि तारिसो चेव, जओ-जाणिजइ पुत्तविसरिसचेठाए जणणीए सीलसंपया, कंतिगुणवि मुणिजइ रयणस्स आगरस्स सुद्धी, ता अलं वनणाएत्ति वुत्ते रुट्ठो गोसालो भणइ-जइ मम धम्मगुरुणो तयो वा तेओ वा अत्थि ता टू एएसि धम्मायरियदूसगाणं पडिस्सओ डज्झउत्ति, तो तेहिं भणियं-न अम्हे तुम्ह वयणेणं डज्झामो, तो विलक खो
सो गंतूण सामि भणइ-भयवं! अज मए सारंभा सपरिग्गहा निग्गंथा दिवा एवमाइ जाव पडिस्सओ न दड्डोत्ति
किमिह कारणं?, सिद्धत्थेण भणियं-ते पासावचेजा थेरा साहुणो, न तेसिं पडिस्सओ तुह वयणेण डझइत्ति । एत्थं18| तरे जाया रयणी, कजलभसलसामलाई पसरियाई दिसिमुहेसु तिमिरपडलाइं, इओ य ते मुणिचंदसूरिणो चरकमि 81॥१९॥ हूँ तद्दिणे रयणीए एगागिणो उस्सग्गेण ठिया, सोऽवि कूवणयकुंभकारो सेणिभत्तमि निम्भरमहरापाणपरवसो विसंतु
लघुलंतचलणो सभवणाभिमुहमइंतो पेच्छइ बाहिमि काउस्सग्गपडिवन्ने ते सूरिणो, तओ चोरो एसोत्ति जायकु वि
RANCCCCCCCCRUCCECONOCOC
Jain Educat
i onal
For Private & Personel Use Only
MAPainelibrary.org