________________
Jain Educatio
ता तो जुत्तं मे बिसेसपरिकम्मणं सरीरस्स । काउं जहसत्तीए सवत्थवि उज्जमेयध्वं ॥ ३ ॥
इय चिंतिऊण सपए निवेसिओ तेण वद्धणो नाम । सिस्सो पडिरूवगुणो विहिया से तह गणाणुन्ना ॥ ४॥ भणिओ य वच्छ ! गच्छो जहा गए पालिओ पयत्तेण । तुमएवि तहा एसो पालेयवो सयाकालं ॥ ५ ॥ सिद्धंतदेसणावि य अविगणियपरिस्समेण कायचा । सिस्साणं एवं चिय रिणमोक्खो कम्मविगमो य ॥ ६ ॥ तोऽवि भद्द ! भद्दं नृणं भुवणत्तएवि नो अस्थि । तो सुहसीलो होउं मुहाऍ मा हारिसिं एयं ॥ ७ ॥ भो मुणिणो ! तुम्हेहिं पट्टियां इमस्स वर्कमि । निव्भच्छिएहिवि बहुं कमकमलं नेव मोत्तवं ॥ ८ ॥ जं किंपि मए पुत्रं तुम्हे सम्मं गुणेसु नो ठविया । अपए वा सिक्खविया तं सवं मरिसणिज्जं मे ॥ ९॥ इय मुणिचंदमुनिंदा तक्कालोचियविहिं विहेऊण | पारंभंति सुधीरा दुक्करजिणकप्पपरिकम्मं ॥
अन्नया य ते महाणुभावा भावियदुवालसविहभावणा पंचन्हं तुलणाणं तवसत्तमुत्तएगत्तबलसरुवाणं मज्झया - राओ बीयाए सत्ततुलणाए अप्पाणं भावेमाणा विहरंति । इओ य-गोसालो मज्झंदिणसमए भगवंतं भणइ - एहि पत्थावो वट्टर, पविसामो गाममज्झे भिक्खानिमित्तं, सिद्धत्थेण भणियं-पजत्तं अम्ह अड्डणेणं, तओ गोसालो पविट्टो भोयणत्थं गामे, दिट्ठा य अणेण इओ तओ परिभमंतेण ते पासनाहसिस्सा विचित्तपडपाउरणा पत्तपमुहोवगरणकलिया यत्ति, ते य पेच्छिऊण गोसालेण पुच्छिया के तुब्भे ?, तेहिं भणियं - समणा निग्गंथा, सढकमढवि
tional
For Private & Personal Use Only
ainelibrary.org