SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीगुणचंद इय ते नियदुचरियं पुणो पुणो चेव जंपिरे समणे । गोसालो निभच्छिय बहुसो सामि समल्लीणो ॥ ४॥ महावीरच० स्यावधिः ६ प्रस्तावः __तओ सामी चोरागसन्निवेसं गओ, तत्थ य तद्दिवसं परचक्कभयमुवट्ठियं, तब्भएण य खंडरक्खा तियचउक्कसुन्न-13 कालश्च मढसभादेउलकाणणुजाणेसु अन्नेसु य तहाविहठाणेसु अपुवपुरिसं चारियसंकाए निभालेमाणा पेच्छंति भयवंत चोराके ॥१९१॥ एगंमि वणनिगुंजे फासुगविजणरूवे गोसालएण परिवुडं काउस्सग्गेण संठियंति, तं च पिच्छिऊण 'भीओ भयाइं । सोमाज६पासई' ति जायसंका चिंतिउमारद्धा-अहो एरिसंमि एगंतदेसे एएसिं अवत्थाणं न कोसल्लमावहइ, तहाहि-जइ यन्त्यो इमे निहोसा ता किं पयडे चिय नो गाममझे वुत्था ?, अओ निच्छयं चारोवलंभत्थं परचक्कसंतिया केइ आगयत्ति है Pानिच्छिऊण पुट्ठो तेहिं सामी गोसालगो य, अहो के तुभे? किं निमित्तं वा एत्थावत्थाणंतिवुत्ते भयवं मोणेण चिट्टइ, गोसालोऽवि तयणुवित्तीए तहेब जावेइ, जाव य पुणो पुणो वागरिजमाणाऽवि न देंति पञ्चुत्तरं ताव निभंतं ? चारगा एएत्ति कलिऊण तेहिं नीया कूवतडे, पारद्धा य वरत्ताए बंधिऊण तत्थ पक्खिविउं, नवरं पढमं गोसालं पक्खिसे वंति, पच्छा तं उत्तारिऊण भयवंतं बोलिंति, एवं च उबोलणनिबोलणे कुणमाणाण सोमाजयंतीनामाओ पासजिणति त्थपडिवन्नसामन्नुप्पन्नपरीसहपराइयागो जीविगानिमित्तधरियपरिवायगनेवत्थाओ पुचभणियस्स उप्पलनेमित्तियस्स भगिणीओ निसुणियएवंविहवइयराउ मा भयवं चरिमतित्थयरो गहियदिक्खो एस होजत्ति जायसंसयाउ, जाव है तत्थ पएसे आगच्छंति ताव पेच्छंति भयवंतं तहा वाहिजमाणंति, तओ ताहिं भणियं-अरे रे दुरायारा! नूणं विण ॥१९१॥ S ACRACTEGORY For Private sPersonal use Only
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy