________________
श्रीगुणचंद गामुक्कोडं गिण्हह नरनाहस्स व न देह किंपि करं । विविहे कुणह विलासे अक्खलियं पावमायरह ॥१॥
18 सुवर्णखलमहावीरच० अम्हारिसाण मणिपुंगवाण गेहंगणमुवगयाणं । वासियभत्तं दातिया कहं नेव लजेह ? ॥२॥
मार्गः उप६ प्रस्ताव एवं च आयन्निऊण रुद्वेण उवणेदेण भणिया दासी-भद्दे ! एयस्स चेव समणस्स सीसंमि पक्खिवसु भत्तमेयंति, नन्दगृहSIखित्तं च तीए, तओ गोसालो बाढमुढाभिमाणो दट्ठोट्ठभिउडिभासुरो अन्नं किंपि तस्स अणत्थं काउमसमत्थो
दाहः का॥१८८॥
लाकगमः, गेहदुवारे ठाऊण भणइ-जइ मम धम्मायरियस्स अत्थि तवो वा तेओ वा ता एयस्स मणुयाहमस्स भवणं डज्झउत्ति, अह अहासन्निहिएहिं वाणमंतरेहिं भगवओ पक्खवायमुबहतेहिं विउविओ हुयवहो, दडं से मंदिरं। | तयणंतरं च भयवं चंपानयरिं गओ, तत्थ य तइयं वासारत्तं ठाइ, दोमासिएण य खमणेण तवोकम्ममुवसंपज्जइ, विविहाणि य उकुडयासणाईणि करेइ, चरिमदुमासियपजवसाणे य बाहिं पारेत्ता गोसालेण समेओ कालायं नाम 8 | सन्निवेसं वचइ, तहिं च एगंतभूए तसपाणरहिए सुन्नागारे निसासमयंमि पडिमं पडिप्रज्जइ, गोसालोऽवि चवलतणेण निरोहमसहमाणो गेहदुवारदेसे निलुक्को अच्छइ, एत्यंतरे सीहो नाम गामाहिवपुत्तो विजुमईनामाए दासीए
समेओ भोगत्थी तं चेव सुन्नघरं पविट्ठो, तेण य महया सद्देण भन्नइ-अहो जइ कोइ एत्थ समणो वा बंभणो वा ॥१८॥ दोपहिओ वा वसिओ ता सो साहेउ जेण अम्हे अन्नत्थ वच्चामो, इमं च सुणिऊण सामी ताव पडिमापडिवन्नत्तणेण|
तुहिको जावेइ, इयरो पुण कवडेण न देइ पडिवयणं, ताणि य अणुवलद्धपडिवयणाणि निस्संकं सुरयविणोएण
Jnin Educati
o
nal
For Private
Personal Use Only
Hainelibrary.org