________________
- C
यसुरलोया सरभसपणचिरसुरसुंदरीमुयलयालोलंतरयणवलयरणज्झणारवनिब्भरभरियभुवणंतरा आगंतणं बत्तीसं ससुरा सुरिंदा समवसरणं विरईति । केरिसं चिय?
अइसुरभिसिसिरमारुयपडिहयतणुरेणुतकणुक्करं । घुसिणघणसारगंधाभिरामसलिलोवसंतरयं ॥ ३२ ॥ आजाणुमेत्तविक्खित्तकुसुमरेहतरयणमहिवीढं । डझंतधूवधूमधयारघणसंकियसिहंडिं ॥ ३३॥ माणचामीयरनिद्धतरुप्पपायारवलयतियकलियं । सव्वत्तोमुहमणिरयणरइयसिंहासणसणाहं ॥ ३४॥ डिंडीरपिंडपंडुरछत्तत्तयरुद्धरविकराभोयं । पवणुबेल्लियकंकेल्लिपलवुल्लिहियनहविवरं ॥ ३५ ॥ गयणट्टियसुरकरपहयगहिरवजंतदुंदुहिसमूहं । दिसिमुहपसरियनिम्मलभामंडलखंडियतमोहं ॥ ३६ ॥ सरयनिसायरकरनियरागारधुब्बतचामरुप्पीलं । इय एवं विहमुद्दामदोसहरणं समोसरणं ॥ ३७॥ छहिं कुलयं। तंमि य भुवणेक्कपह पवरे सीहासणे तियसपणओ। पुवामहो निसीयइ तित्थस्स नमोत्ति भणिऊणं ॥ ३८॥ हरिसभरनिन्भरुभिण्णपुलयपडलोवसोहियसरीरा । सट्टाणेसु निलीयंति तक्खणं चउविहा देवा ॥ ३९॥ पूरिजइ अंबरमिंतजंततियसाण पंचवण्णेहिं । उद्भूयचिंधेहिं विमाणलक्खमालासहस्सेहिं ॥ ४० ॥
एत्यंतरे जिणपउत्तिपरिन्नाणनिमित्तं पुव्वनिउत्ता केवलनाणुप्पत्तिनिवेयणत्थं तहा पहरणसालापाउब्भूयपभूयजक्खसमहिट्ठियनिस्सामन्नफुरंतफारपहाभरनिक्कत्तियपयंडतमकंडड्डामरचक्करयणवइयरसंसणत्थं च भरहनरिंदस्स
CCRACK
Jain Educati
o
nal
For Private & Personel Use Only
arjainelibrary.org