________________
श्रीमहा० चरित्रे २ प्रस्तावः
॥९॥
Jain Education
॥
कच्छमहाकच्छसुया नमिविनमी रायलच्छिमिच्छंता । चिंतामणिव्व सव्वायरेण सेवंति भयवंतं ॥ २६ ॥ तन्भतिरंजियमणेण नागराएण दिन्नवरविज्जा । विज्जाहररायत्तं पात्रिय विगया जहाभिमयं ॥ २७ ॥ भयकंपि गामनगरागरेषु भिक्खं अपात्रमाणोऽवि । विहरंतो किसियतणू कुरुदे से गयपुरंमि गओ ॥ २८ ॥ जिणदंसणसुमरियपुव्वजम्मसंजायतिवसद्वेण । सेजंसकुमारेणं सिरिबाहुबलिस पउत्तेणं ॥ २९ ॥ तक्कालागयपुरिसोवणीयपंडुच्छुगंडयरसेणं । संवच्छरपजंते भयवं पाराविओ तत्थ ॥ ३० ॥ पडिया य कणयधारा तियसेहिँ समाहयाई तूराई । मिलिओ य पउरलोओ तेणवि कहिओ सबुत्तो ॥ ३१॥ भयकंपि पारणयं काऊण बहलीयडंबइल सुवण्णभूमिपग्गहेसु देसेसु विहरमाणो तव्वासि मणुयाणं मोणमल्लिणोऽवि समाहप्पेण भद्दगभावं जणतो विहितवचरणपरायणो असंकिलिट्याए तकालियलोयस्स अतहाविहवेयणीयकम्मओ य निरुवसग्गं संजममणुपालितो समइकंते एगंमि वाससहस्से विणीयनयरीपच्चासण्णंमि पुरिमतालंमि नयरंभि संपत्तो, तस्स उत्तरपुरत्थिमे दिसीभाए सगडमुहं नाम उज्जाणं, तंमि नग्गोहपायवस्स हेवा संटियस्स अट्ठमेणं भत्तेणं पुव्वण्हदेसकाले फग्गुणवदुलेक्कारसीए उत्तरासाढानक्खत्ते भगवओ तिहुयणेक्कबंधवस्त झाणंतरियाए वट्टमाणस्स दिव्वं अनंतं लोयालोयगयभावाभावसहाववत्थुसत्थपरमत्थनिन्भासण समत्थं केवलनाणं समुप्पण्णं ॥ अह जिणनाहनाणुष्पायमाहप्प परिकं पियसीहासणप्पलोयणप उत्तावहि मुणियनाणवइयरा पहयपडहप्पमुहगंभीरतूरबा संखोभि
For Private & Personal Use Only
दीक्षा पारणं
केवलं.
॥ ९ ॥
inelibrary.org