SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ + -+- श्रीगणचंद केसवेणवि साहिओ दोसुब्भवो, तेण भणियं-फयं किंपि तुमए एवंविहदोसस्स पडिविहाणं ?, केसवेण भणियं-दंसिओ| चित्रपट्टमहावीरच०एसो पवरमंततंताइजाणगाणं, थेरेण जंपियं-निरत्थओ सबोवक्कमो, पेमगहस्स किं करिति ते वरागा?, तहाहि कापण. ६प्रस्ताव उग्गविससप्पसंभूयवेयणोवसमकरणदक्खावि । पंचाणगदुट्ठकरिंदरक्खसीधभणपरावि ॥ १॥ ॥१८४॥ भूयसमुत्थोबद्दवविणासकुसलावि परमविजावि । पेमपरवसहिययं पगुणं काउं न पारिति ॥२॥ केसवेण भणियं-किं पुण एत्तो कायचं ?, तेण भणियं-जइ मं पुच्छसि ता जावजवि दसमिदसं न पावइ एस है ताव आलिहायेसु चित्तफलहगे पुचवइयरं, जहा-पुलिंदेण चक्कवाओ सरेण पहओ, जहा तंमि जीवंते चेव तप्पणइणी || मयत्ति, एवं च काराविऊण चित्तफलगहत्थं एवं परिब्भमावेसु गामनगराइसु, मा एवं कए कहवि विहिव सेण पुषभवभजावि पावियमहिलाभावा फलगलिहियचक्कवायमिहुणवइयरावलोयणजायजाईसरणा इमिणा सद्धिं हासंघडेजा, सुवंति य पुराणागमेसु एरिसवुत्तंता, एवं च कए एसोऽवि आसाभुयग्गलाखलियजीओ कइवयते दिणाणि जीवेज्जा, एवमायन्निऊण केसवेण साहु साहु तुह बुद्धीए, को जाणइ परिणयमइणो पुरिसे मोत्तूण एवंविहविसमत्थनिन्नयं? ति अभिणंदिऊण तवयणं निवेइयं मंखस्स, तेणावि भणियं-ताय! किमजुत्तं ?, सिग्घमुवट्ट- ॥१८४॥ वह चित्तफलगं, एसो चेव हवउ कुवियप्पकल्लोलमालाउलस्स चित्तस्सुवक्खेवो, तओ केसवेण मुणिऊण तदभिप्पायं आलिहावियं जहावठ्ठियचक्कवायमिहुणरूवाणुगयं चित्तफलगं, समप्पियं च मंखस्स, दिन्नं संबलं, तयणंतरं च सो ? MARRORSCRI Jan Education a l For Private Personal Use Only
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy