________________
+
-+-
श्रीगणचंद केसवेणवि साहिओ दोसुब्भवो, तेण भणियं-फयं किंपि तुमए एवंविहदोसस्स पडिविहाणं ?, केसवेण भणियं-दंसिओ| चित्रपट्टमहावीरच०एसो पवरमंततंताइजाणगाणं, थेरेण जंपियं-निरत्थओ सबोवक्कमो, पेमगहस्स किं करिति ते वरागा?, तहाहि
कापण. ६प्रस्ताव
उग्गविससप्पसंभूयवेयणोवसमकरणदक्खावि । पंचाणगदुट्ठकरिंदरक्खसीधभणपरावि ॥ १॥ ॥१८४॥ भूयसमुत्थोबद्दवविणासकुसलावि परमविजावि । पेमपरवसहिययं पगुणं काउं न पारिति ॥२॥
केसवेण भणियं-किं पुण एत्तो कायचं ?, तेण भणियं-जइ मं पुच्छसि ता जावजवि दसमिदसं न पावइ एस है ताव आलिहायेसु चित्तफलहगे पुचवइयरं, जहा-पुलिंदेण चक्कवाओ सरेण पहओ, जहा तंमि जीवंते चेव तप्पणइणी ||
मयत्ति, एवं च काराविऊण चित्तफलगहत्थं एवं परिब्भमावेसु गामनगराइसु, मा एवं कए कहवि विहिव
सेण पुषभवभजावि पावियमहिलाभावा फलगलिहियचक्कवायमिहुणवइयरावलोयणजायजाईसरणा इमिणा सद्धिं हासंघडेजा, सुवंति य पुराणागमेसु एरिसवुत्तंता, एवं च कए एसोऽवि आसाभुयग्गलाखलियजीओ कइवयते दिणाणि जीवेज्जा, एवमायन्निऊण केसवेण साहु साहु तुह बुद्धीए, को जाणइ परिणयमइणो पुरिसे मोत्तूण एवंविहविसमत्थनिन्नयं? ति अभिणंदिऊण तवयणं निवेइयं मंखस्स, तेणावि भणियं-ताय! किमजुत्तं ?, सिग्घमुवट्ट- ॥१८४॥ वह चित्तफलगं, एसो चेव हवउ कुवियप्पकल्लोलमालाउलस्स चित्तस्सुवक्खेवो, तओ केसवेण मुणिऊण तदभिप्पायं आलिहावियं जहावठ्ठियचक्कवायमिहुणरूवाणुगयं चित्तफलगं, समप्पियं च मंखस्स, दिन्नं संबलं, तयणंतरं च सो ?
MARRORSCRI
Jan Education
a
l
For Private Personal Use Only