________________
4-5
श्रीगुणचंद कहं पुण चिंतियमेत्तसमत्थवत्थुलाभेऽवि संपयं तुह एरिसं अचिंतणिजं विसममावडियं ?, विजासिद्धेण भणियं-देवया-1 विद्यामहावीरचदिनरक्खायलयविरहो एत्थ कारणं, परं भह ! तुमए नित्थारिओऽहं इमाओ आवयाओ, साहु साहु तुह वियक्खणत्त-12 सिद्धस्य
स्वास्थ्य ५प्रस्ताव णस्स, एरिसमवत्थंतरनिवडियस्स न तहा जाया मह देहपीडा जहा तुह अइंसणेणं, मन्ने इह भवे चिय पसन्ना भा.
मेलश्च. ॥१६८॥ गिरही देवी जीए तुमं अणुवचरियपरूढपणओ मित्तो पणामिओ, ता बाढं पसन्नं मे मणो, वरेसु जहा पियंति भणिए
गोभद्देण भणियं-अज ! देवो वण्णो जाणइ कोवि अणुवचरियपरूढपणओ कस्सवि मित्तो पणामिओ, विजासिद्धेण भणियं-अलं इमीए संकहाए, वरेहि जहिच्छियं वरं, गोभद्देण भणियं-महापसाओ, पत्थावे वरिस्सामि, एत्थंतरे डमडमिरडमरुयनिनायभरियभुयणंतराला वराभरणकिरणविच्छुरियनहंगणा दिवविमाणारूढा पविठ्ठा चंदलेहा य चंद| कंता य, तओ गोभद्देण भणियं-विजासिद्ध ! कहमिहि तुम एयासु वहिस्ससि ?, विजासिद्धेण भणियं-जहा सत्तुसु है। वद्विजइ, गोभद्देण भणियं-अज! मामेव जंपसु, जओ विसवलिब वहुंती वेरपरंपरा न कोसलमावहइ, विजासिद्धेण | भणियं-ता किं कीरइ ?, विवक्खाभिभवेणेव अत्तणो अवस्थाणंति, नहि निसासंतमसमखंडिऊण पभवइ मायंडमंडलं, नेव य पंकत्तणमपावेऊण धूलिपडलं चिरावत्थाणं बंधेइ सलिलं, गोभहेण भणियं-अस्थि चिय एस ववहारो, परं मम
॥१६८॥ है वयणोवरोहेण ताव उदासीणेण होयत्वं तुमए, विजासिद्धेण भणियं-जं तुम जाणासि, एवं वुत्ते जणेण अमुणिजंतो,
तत्तो सो नीहरिऊण पढिओ मंदिराभिमुहं, इंतो य दिट्ठो चंदलेहाए, रयणियरप्पगासदिट्ठरूवाणुमाणेण य
SECRUA R-SHARE
Jain Educati
o
nal
For Private Personel Use Only
H
Einelibrary.org