________________
Jain Educat
1
इय जाव मरणभयकंपमाणदेहो स चिंतइ ससोगो । तुरियं ताव पुणोऽविहु विज्जासिद्वेण वाहरिओ ॥ ४ ॥ गोद्द ! भद्द किं कुणसि विष्भमं नत्थि तुज्झ भयमेत्थ । पुचोवणीयमहुणा रक्खावलयं समप्पे ॥ ५ ॥ इय भणिए गोमो वीसत्थो अइगओ समीवंमि । पेच्छइ विज्जासिद्धं विविपयारेहिं अवरुद्धं ॥ ६॥ अह सो तं दहूणं वाहाऊललोयणो भणइ एवं । हा अज ! तुज्झवि कहं दुत्थावत्था समोत्थरइ ? ॥ ७ ॥ विजासिद्धेण भणियं - गोभद्द ! अलं विसाएण, लहुं बंधेहिं मम बाहुमूले रक्खावलयं, जमज्जो आणवेइत्ति भणिऊण वद्धमणेण, एत्थंतरे तडयडत्ति विहडियाइं नियलाई, जाओ पगुणसरीरो, पुच्छिओ गोभद्देण-अज ! को एस वृत्तंतो ?, कहिं नईनिमजणं ? कहिं एत्थ आगमणं ?, कहं वा एस निरोहो ?, वाढं कोऊहलाउलं मम हिययं, साहेसु परमत्थं, विजासिद्धेण भणियं साहेमि, जं तइया तरलत्तणेणवि सुमरियजुत्ताजुत्तवियारो दिवमाहप्पमप्पि - ऊण तुह रक्खावलयं पविट्ठोऽम्हि गंगाजले तस्स फलमेयं, गोभद्देण भणियं -कहं ?, सो भणइ - जाव किर तत्थ मुहुत्तमेत्तं पाणायामं काऊण ठिओ ताव सहसच्चिय अचंतं सरीरविवलत्तणं लंभिऊण तुम्हारिसेहिं अपेच्छिजमाणो उक्खित्तो अहं एयगिहसामिणीए पुववेराणुबंध मुवहंतीए चंदलेहाभिहाणाए जोगिणीए, उवणीओ एत्थ द्वाणे, दढं निजंतिओ निगडाईहिं, गोभद्देण भणियं -अज्ज ! केण पुण कारणेण इमीए सद्धिं वेराणुबंधो १, विज्जासिद्धेण भणियं-जं तइया विमाणमारुहिय समागयाए जेट्टभइणीए चंदकंताभिहाणाए मए बला परिभोगो कओत्ति, गोभद्देण भणियं
national
For Private & Personal Use Only
jainelibrary.org