________________
नियमो एरिसं पावभीरत्तणं एवंरूवा य वयणपइट्ठा, सचहा धन्नाऽहं कयलक्खणाऽहं जमए तुम सप्पुरिससिरसेहरेभूओ ४ दिट्ठोसित्ति, गोभद्देण भणियं-केत्तियमित्तोऽहं, अजवि महीयले दीसंति ते महापुरिसा जेसि चरणरेणुमेत्तस्सवि न सारि-13 रस्समुबहंति अम्हारिसा। तओ चंदलेहा सप्पणयं सीसे अंजलिं काऊण भणिउमारद्धा-अज ! तुह असरिससचरियभत्ति
परवसत्तणेण किंपि विनविउमिच्छइ मम मणो, गोभद्देण भणियं-भद्दे ! कीस एवं संखोहमुवहसि ?, निविसंकं भणसु । जहाभिप्पेयं, चंदलेहाए भणियं-जइ एवं ता कयाइ परिभमणपरिवाडीए कायद्यो अम्ह गेहागमणेण अणुम्गहो, गोभदेण भणियं-किमणुचियं?, नहि तुह गेहमागच्छंतस्स मम किंचि लहुयत्तणं, पत्थावंमि जहोचियं आयरिस्सामि, न अन्नहा तुमए संभावणिज, चंदालेहाए भणियं-महाभाग! बाढं अणुग्गहियम्हिन एयमन्नहा कायचंति, एवं च जायतक्खणपेमाणुबंधबंधुराहिं विविहसंकहाहिं सम्भावसाराहि विसुमरियसेसवावाराणं ससहरजोण्हावसोवलक्खियपरोप्पररूवाणं तेसिं झडत्ति जाया पच्छिमरयणी, उम्मीलिओ पुरंदरदिसिमुहे जवाकुसुमगुंजद्धकुसुंभरसकिंसुयसुयमुहप-|| उमरायसरिसवन्नो कुंकुमबहलरागोवसित्तोष सूरसारही, पविरलीभूयं गयणंगणे तारगावलयं, वियंभिओ पचूससिसिर-18
मारुओ पल्हथिओ पच्छिमजलहिम्मि रस्सिरजुजडिओ ससिपुण्णकलसो सलिलाकडणत्थं व पच्छिम दिसिरमणीए, लाएत्थंतरे विजासिद्धेणं भणियं-भो भो गोभद्द! बहुप्पभाया रयणी पगुणो भवसु जेण गम्मइ, गोभद्देण भणियं-एस दूपगुणीहूओऽम्हि, चंदलेहाऽवि तं आपुच्छिऊण गया चंदकंताए समीवं. विजासिद्धोऽवि ताओ सविमाणाओ वी
Mainelibrary.org
Jain Educat
For Private Personal Use Only
i on