SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद सजिऊण गंतुं संपयट्टो, गोभद्दोऽवि पुणो पुणोऽणुचिंतंतो निसावुत्तंतं लग्गो से अणुमग्गओ, तो आपुच्छिओ वाणारसीमहावीरच० गमनं. विजासिद्धेण-भइ ! निसिंमि मए तुह समीवे पेसिया एगा तरुणी, तीए कया कावि पडिवत्ती?, गोभद्देण ५प्रस्ताव भणियं-अज्ज ! बाढं कया, किं चिरं जीविउकामो कोइ तुह सासणमइक्कमइ ?, केवलं अहं वाणारसीतित्थदंसणथं अब॥१६५॥ भकयनियमो आसि, एवमायण्णिऊण भणियं विजासिद्धेण-भह ! ममावि चरणेहिं तत्थ गंतवंति अत्थि एस नियमो, इन बंभचरपडिवत्तिरूवो, एवं ठिए विसेसण मए तुह निमित्तं एस उवक्कमो कओ, जइ पुण तुहाभिप्पायं मुर्णितो ता अहंपि बंभचेरं करितो, एवं च कए तित्थदंसणं सफलं हवइ, गोभद्देण भणियं-अज ! एवमेयं, को तुम्हाहि-16 तोवि अन्नो एरिसविवेयभायणंति ?, अह पुत्वक्कमेण भोयणं कुणमाणा विदेसियमढेसु रयणि अइवाहिता पत्ता कमेण 2 वाणारसिं, पक्वालियमुहकरचरणा य गया सुरमंदिरेसु, दिट्ठा य खंदमुगुंदरुद्दपमुहा देवया, कया तेसिं पूया, एवं च | अण्णण्णसुरमंदिरावलोयणेण जाए वेयालसमए विजासिद्धेण भणिओ गोभदो-भद्द ! संपयमणुसरेमो सुरसरिपरिसरं, स्थ पहाणेण पृयपावं अत्ताणं, गोभहेण भणियं-एह जामो, गया दोवि गंगातीरे, एत्थंतरे अविभावियआवयावडणेण अविचिंतियवस्थपरमत्थेणं विजासिद्धेण अइरभसवसेण ओत्तारिऊण तं दिवरक्खावलयं समप्पियं गो-IV॥१६५॥ भहस्स, भणिओ य सम्म रक्खेजासि जाव अहं इह भागीरहीवारिमज्झे मुहत्तमत्तं पाणायाम करेमि, एवंति पडिवजिय |गहिय रक्खावलयं ठिओ गोभद्दो, इयरोऽवि पविठ्ठो वारिमज्झे, अह मुहुत्तमेत्ते गए गोभद्दो विजासिद्धमपेच्छमाणो -%256 Jain Educati o nal For Private Personel Use Only C ainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy