SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ करंगुलीहिं उभयपजतेसु तणय घेत्तूण भयवओ संमुहं ठिओ पुच्छिउमारद्धो-भो देवजय ! इमं तणं कि छिजिही नवत्ति?, तस्स एस अभिप्पाओ-जइ किर देवज्जो भणिही-छिजिही तो न छिंदिस्सं, अह अन्नहा तो छिंदिस्सामि । एवं च विगप्पमाणमि तंमि सिद्धत्येण भणियं-न छिजिही, सो एवं सोचा समारद्धो छिंदिउं। एत्यंतरंमि सको सुहासणत्यो इमं विचिंतेइ । गामागरेसु भयवं! कह विहरइ संपयं वीरो? ॥१॥ दिवोवओगविभवेण वइयरं तं तओ मुणइ सवं । पेच्छइ य तं पुरत्थं तणभंगसमुज्जयं समणं ॥२॥ अहह महापावो कह जिणंपि मिच्छं समीहए काउं? । इय चिंतिऊण मेलइ महल्ल धारुकडं कुलिसं ॥३॥ तं मणसमाणवेगं आगंतुं करजुगंगुलीवलयं । छिंदेइ तस्स सहसा अछिजमाणमि तंमि तिणे ॥४॥ अह सो अच्छंदगो कुलिसघायनिवडियासु दससुवि करंगुलीसु जायवेलक्खभावो सयलगामजणेण धिक्कारिजमाणो गओ तप्पएसाओ, ताहे सिद्धत्यो तस्सोवरि वाढं पओसमावन्नो तं गामजणं भणइ-अरे रे दुरायारो महाचोरो एसो, लोएण वुत्तं-भयवं! कस्स एएण चोरियं ?, सिद्धत्येण भणियं-निसामेह, अत्थि एत्थ वीरघोसो नाम कम्मारओ, सोऽविय निसामिऊण नियनाम लोयमज्झयाराओ आगंतूण निवडिओ चलणेसु, भणिउं पबत्तो यभयवं! तुम्हहिं जो समुक्चित्तिओ सो अहं, साहेह किं कीरउत्ति, सिद्धत्येण भणियं-भद्द! तुह अमुगंमि काले दसपलियं बट्टगं नट्ठपुवं?, तेण भणियं-आमं, सिद्धत्थेण वुत्तं- एएण पासंडियाहमेण हरियं, वीरघोसेण भणियं-कत्थ Jain Educa t ional For Private & Personal Use Only dainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy