________________
अच्छन्दकवृत्त.
श्रीगुणचंद मण्णमाणो गंतूण गाममज्झे नियसयणवग्गस्स पुरओ एवं परिकहेइ, अह कोऽवि देवजओ गामवाहिं ठिओ तीया- महावीरच० णागयवट्टमाणाई जाणइ, पूरिया मम तेण बहवे पच्चया, एवं च आयन्निऊण गाढकोऊहलाउलिजमाणमाणसो । ५प्रस्ताव
गामजणो कुसुमक्खयहत्थो गओ भयवओ समीवं, संभासिओ तेण जिणतणुसंकतेण सिद्धत्थेण, जहा भो तुब्भे मम: ॥१५६॥ अइसयपेच्छणत्थं एत्थ संपत्ता, गामजणेण भणियं-सामि! एवंति । तदणंतरं
| जं पुवकालवित्तं जं च सुयं जं च दिमितेहिं । जं भासियं परोप्परमह जं रयणीऍ अणुभूयं ॥ १॥ PI जं इट्ठाणिद्वविओगजोगसुहदुक्खलाभलोभाई । अज्जवि भविस्सविसयं तंपि हु सो साहए तेसिं ॥२॥
ते य तहाविहं कोउगं दहण सबायरेण वंदंति पूयंति महिमं च करेंति, एवं च पइदिणं इंतजंतेसु गामिल्लएस पवित्थरिओ सिद्धत्थस्स परमो आणंदो । अन्नया य लोगो भणइ-भयवं!, एत्थं अन्नोवि अच्छंदओ नाम जाणओ परिवसइ, सिद्धत्थो भणइ-सो वराओ न किंचि जाणइ, ताहे लोगो गंतूण तस्स पुरओ साहेइ, जहा देवजगो भणइ-तुमं न किंपि जाणसि, सोय तं सोचा अहंकारमुव्वहंतो अप्पाणं ठाविउकामो भणइ-एह तुम्ह समक्खं अव
मि जेण तस्स परिन्नाणाभिमाणं, दुक्करं खलु अम्हारिसस्स पुरओ अत्तणो पयासणं, सुकरा तुम्हारिसस्स पुरओ है गामिल्लयाण मज्झे विविहसमुल्लावत्ति, एवं च नियवियक्खणत्तं पयर्डतो ईसामहल्लसल्लखिल्लियहिययो सकोउहल्लेण
लोगेण परियरिओ गओ सो तत्थ जत्थ जणसमूहोवासिजमाणपायपंकओ भयवं काउस्सगे चिट्टइत्ति । तयणंतरं च
ALLORCASEASEXCHANGAROO
MOMENSTRUARMANELOCALCOHOR
॥ १५६ ।।
JainEducation
For Private Personal Use Only