SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Jain Education नाह ! तुह तिबउवसग्गकरणओ नत्थि मम समो पावो । जं एत्थ तुमं बुच्छो तेण कयत्थोऽवि नेवत्थि ॥ ३ ॥ जाणामि सामि ! मम बोहणट्टया तं समोसढो एत्थ । न हु सुणासालाए कोवि निवासं जओ कुणइ ॥ ४ ॥ बहुजीवविणासणजणियपावपडलेण पीडिओ संतो। नो पेच्छंतो दुक्खं किमहं जइ तं न इंतोऽसि ? ॥ ५ ॥ ता तुम च्चिय भवकूवयाओ हत्थावलंवदाणेण । उत्तारियम्हि जयगुरु ! नियसोक्खपरंमुहमणेण ॥ ६ ॥ इय सूलपाणिजक्खो संथविउं जिणवरं पयत्तेणं । दुस्सहविओगभल्लीऍ सल्लिओ पडिनियत्तोत्ति ॥ ७ ॥ पचजागहणाओ पढमं संवच्छरं जहावित्तं । सिद्धं जइकगुरुणो इहि बीयं निसामेह ॥ ८ ॥ अणि वलिमि क्खे भयवं गामाणुगामं विहरमाणो गओ मोरागसन्निवेसे, तत्थ य वाहिरुज्जाणे थीप| सुपंडगाइदोसरहिए पएसे ठिओ पडिमाए, तहिं च गामे अच्छंद्गा नाम पासंडत्था परिवसंति, तेसिं च एगो अच्छंदगो लोगाणं मंततंतभूइकरणेहिं जीवइ, सो य सिद्धत्थवंतरो भयवंतंमि पडिमापडिवन्नंमि कलहकेलिपियत्तणेण विणोयमपावमाणो नाहस्स पूयमपेच्छमाणो य अधिई करेइ, अन्नदिवसे य सो भयवओ सरीरे संकतो तेणंतेणं बोलिंतं एवं गामगोहं सद्दित्ता कीलानिमित्तं एवं जंपइ-भो भद्द ! तुमं कंगुकूरं सोवीरेण सह अज्ज पजिमिओ, संपयं च वसहरक्खणट्टया चलिओ, इंतेण य मग्गे भुयंगमो दिट्ठो, सुमिणगंमि परन्नो य ता रे संभवइ सबमेयं ?, गामगोहेण भणियं - भयवं ! अवितहमेयंति भणिए सिद्धत्थेण अन्नंपि से बहुं समाइहूं, सो परितुट्ठो परमच्छेरयंति tional For Private & Personal Use Only ninelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy