________________
रखमा
श्रीगणचंद 18|चलणजुयलंतिए निसन्नो, अह भगवओ काउस्सग्गावसाणंमि पुणरवि नमंसिऊण अटुंगनिमित्तसामत्थओ मुणियसु-1| भगवमहावीरच० मिणाइवइयरो भणिउमारद्धो-सामि! तुम्भेहिं अंतिमराईए दस सुमिणा दिट्ठा, तेर्सि इमं फलं-जो किर तालपि-14 ५प्रस्ताव
साओ महादेहो निहओ तमचिरेण मोहणियकम्म उम्मूलेहिसि, जो य सियसउणो तं सुक्कज्झाणं झियाइहिसि, जो है। ॥१५५॥ विचित्तो कोइलो तं दुवालसंगं पण्णवेहिसि, गोवग्गेण य जं तुमं परियरिओ तं ते चउविहसमणसमणीपमुहो चउ
६ विहो संघो भविस्सइत्ति, पउमसरा य चउविहो य देवनिकाओ तुमं पजुवासेही, जं च सायरमुत्तिण्णो तं संसारमुत्त-18 है रिहिसि, जो य सूरो अवलोइओ तमचिरेण केवलनाणं उप्पज्जिही, जं च उदराउ निस्सरिऊण अन्तेहिं माणुसुत्तरगिरी
वेढिओ तं ते निम्मलजसकित्तिपयावा सयलतिहुयणे अनिवारियपसरा परिभमिस्संति, जंच मंदरसिरमारूढो तं सीहासणत्यो सदेवमणुयासुराए परिसाए धम्म पन्नविहिसि, जं च दामदुगं तस्स फलं न याणामि, सामिणा भणियं-हे उप्पल ! जं तुमं न याणेसि तमहं कहेमि, इमं दामदुगं तमहं दुविहं सागारमनागारियं धम्म पन्नवेहामित्ति, एवं निसामिऊण हरिसुलसियपुलयजालो उप्पलो नमंसिऊण जयगुरुं जहागयं पडिनियत्तोत्ति । भयपि धम्मज्झाणपरायणो कालं गमेइ ।
॥१५५॥ अह अद्धमासखमणेहिं जयगुरूवि गमिऊण चउमासं । विविहाभिग्गहनिरओ अट्ठियगामाओनिक्खंतो ॥१॥ ताहे स सूलपाणी जक्खो अणुगच्छिऊण भयवंतं । पयकमलनिलीणसिरो भत्तीए भणिउमाढत्तो ॥२॥
RELAMMARKES
Jain Educati
o
nal
For Private Personel Use Only
K
inelibrary.org