________________
Jain Education
वीयरागो देवबुद्धीए गहियो, साहुणो य गुरुबुद्धीए परिभावियचा, तत्तत्थसद्दहणं कायचं, सबपाणीणं पीडा परिवज्जियचा, पुचदुचरियाई भुजो भुजो गरहणिजाई, जओ एक्कसिं कयापि विपओसेण पावाणं कोडाकोडाइरूवो दुहविवागो हवइत्ति, सूलपाणीवि एवमायन्निऊण अणेगलोगक्खय सुमरणउप्पन्नातुच्छपच्छायायो जायसंमत्तो अचंतभवविरत्तचित्तो असेसदोसपसमणट्टा तिहुयणपहुणो पुरओ गीयनट्टमहिमं काउं पयत्तो, गामवासिलोगोऽवि गीयाइस सोचा चिंतेइ - अहो तं देवज्जयं जक्खो मारित्ता इयाणिं परितुट्ठो सच्छंदमेवं कीलइत्ति, भयवंपि चत्तारि रयणिजामे देणे परिताविओ समाणो पभायकाले मुहुत्तमेत्तं निद्दापमायमुवगओ संतो इमाई दस महासुमिणाई पस्सर, कहं ?, जहा किर मए तालपिसाओ उद्धं वडमाणो निहओ १ पंडुरो (सउणो ) चित्त कोइलगो य दुवे पज्जुवासमाणा | दिट्ठा २ - ३ सुरहिकुसुमगंधुदुरं दामदुगं ४ गोवग्गो य पज्जुवासणापरो ५ पउमसरो विबुद्धपंकओ अवलोइओ ६ कलोलमालाउलो सायरो समुत्तिष्णो भुयाहिं ७ पइण्णरस्सिमंडलं चक्खुगोयरसुवगयं दिणयरविंवं ८ नियंते हिं | माणुसुत्तरगिरी परिवेढिओ ९ मंदरसिहरं चारूढोत्ति १०, एवं एए दस सुमिणे पासित्ता पडिबुद्धो सामी । एत्यंतरे समुग्गओ सूरो, समागओ धूवकुसुमक्खयहत्थो सयलगामजणो उप्पलनेमित्तिगो य, ते य दिवगंधचुण्णपुष्पवासेहिं समच्चियं अक्खयसरीरं सामिं पेच्छिऊण उक्कुट्ठिसीहनायं करेमाणा चरणेसु पडिया, परोप्परं भणिउमेवं पवत्ता य-अहो देवज्जगेणं जक्खो उवसामिओ, तेणेसा पूया कयत्ति, उप्पलोवि परियाणिऊण भयवंतं पहिडो, बंदिऊण
For Private & Personal Use Only
helibrary.org