________________
श्रीगुणचंद महावीरच० ५प्रस्ताव:
शूलपाण्युपसगो.
॥१५४॥
सप्पं विउबइ महं तो सो सामि निएण देहेण । आगंतूणावेढइ बाढं थंभं व रज्जूए ॥ १३ ॥ पंचहिं कुलय।। पुच्छच्छडाए ताडइ सच्छंदं दसइ तिक्खदसणेहिं । कंठस्स पीडणेणं कुणइ निरुस्सासयं सहसा ॥ १४ ॥ अह अट्टहासभीसणपिसायनागोवसग्गकरणेवि । अविचलचित्तं मुणिऊण जयगुरुंगाढकुवियमणो ॥ १५॥
सो सवं सवरिं जाव अचंतरउई दुरहियासं सत्तविहं वेयणं भगवओकरेइ, तंजहा-सीसवेयणं सवणवेयणं नयणवेयणं दसणवेयणं नहवेयणं नासावेयणं पिद्विवंसवेयणं, एयाणं वेयणाणं एकेकाविसमत्था पागयनरस्स जीवियं ववक्कमिउं, किं पुण सत्त एयाओ एगकालपाउन्भूयाओ अणाइक्खणिजरूवाओत्ति,भयवं पुण ताओ सम्ममहियासेइ, सोय वाणमंतरो जाहे न पारेइ भयवंतं भेसिउं वा खोभिउं वा ताहे वाढपरिस्सममुवगओ अहो निष्फलो मम वावारोत्ति कयचित्तसंतावो धीरिमारंजियहियओ य भयवंतं पायवडिओ सवायरेण भणइ-भयवं! खमह मम अवराह, अयाणमाणेण तुम्ह सामत्थं सुचिरं मए अवरद्धंति, एत्थंतरे नियकजकरणवावडचित्तो तक्खणसुमरियसुरवइजिणभलावणावयणो सो सिद्धत्थदेवो दटूण भयवओ तिवोवसग्गं धाविओ वेगेणं, पत्तो तं पएसं, भणिउमारद्धो य-अरे रे सूलपाणिवंतराहमा ! अचंतदुट्ठलक्खणा दोगच्चमचुपत्थगा विसुद्धबुद्धिवजिया न जाणसि खलियारंतो इमं सिद्धत्थरायपुत्तं भयवंतं चरिमतित्थयाति ?, जइ रे दुरायार! एयं वइयरं सको कहवि जाणंतोता को जाणइ तं किंपि पावितोत्ति?, सो य एवमायन्निऊण बाढं भयभीओ चउग्गुणं पुणो पुणो जिणं खामेइ, सिद्धत्यो य तस्स धम्मदेसणं काउमाढतो जहा
॥१५४॥
Jain Educat
i onal
For Private & Personel Use Only
M
ainelibrary.org