________________
गमन.
श्रीगुणचंद र एत्थ वसिर, एहि गाममझे, गिण्हाहि जहाभिरुइयं अम्ह गिहेसु वसहि, भयपि अणिच्छमाणो भणइ-इत्येव । भगवदामहावीरच.
अणुजाणह, लोगेण भणियं-जइ एवं ता ठाहत्ति, ताहे गंतूण एगंमि कोणे पडिमं ठिओ सामी, सो य इंदसम्मो ५प्रस्ताव:
पच्छिमसेलसिहरं संपत्ते दिवसयरमंडले धूववेलं निम्मविऊण कप्पडियाइतडियवग्गं निस्सारित्ता भयवंतंपि । ॥१५३॥ भणइ-देवजगा! तुम्भेवि नीहरह, मा इमिणा जक्खेण मारिजिहिह, सामीवि असुणमाणोब तुसिणीए य गमेइ,
पुणो पुणो इय भणंते य देवच्चगे सो वंतरसुरो चिंतेइ-अहो कोऽवि एस देवच्चएणं गामजणेण य भणिजमाणोवि न गओ एत्तो ठाणाओ, ता पेच्छिही जमज करिस्सामि, बहूणं दिवसाणं दिट्ठियाखेलणगमुवागयंति। एत्यंतरे अत्थमिओ दिणयरो समागया संझा, सट्ठाणं गओ देवचगो, काउस्सग्गे ठिओ भुवणबंधवो।
ताहे काउस्सग्गे ठियस्स सो भेसणट्ठया गुरुणो। जुगविगमघोरघणघोसविन्भमं भेसियजणोहं ॥१॥
अट्टहासमसमं चाउद्दिसिपसरियं महाभीमं । उच्छलियबहलपडिसद्दनायविप्फारियं कुणइ ॥२॥ __ गामलोओऽवि तं सह सोऊण भयसंभंतो परोप्परं भणइ-अहो एसो देवजगो महाणुभावो जक्खेण मारिजइत्ति,
॥ १५३॥ तत्थ य उप्पलो नाम परिवायगो पासजिणतित्थपुवपडिवन्नसामन्नो भोमुप्पायसुमिणंतलिक्खअंगसरलक्खणवंजणरूवअटुंगमहानिमित्तसत्थपरमत्थवियाणगो लोगाओ एरिसो तारिसो देवज्जगो जक्खेण मारिजिहित्ति निसुणिऊण मा तित्थंकरो महावीरो पडिवन्नदिक्खो होजत्ति संकियमणो वंतरगिहे य तब्भएण गंतुमचाईतो अद्धिइं काउमारद्धो।
SEARS
Jain Education
a
l
For Private Personel Use Only
Kalnelibrary.org