________________
ROCRACCO
एह, अभंतरे वलीवदाणुगयं जक्खपडिमं पइट्ठवेह, निच्चं बलिकुसुमचणियं पयट्टेह, एवं कुणमाणाणं तुम्हाणं 8 जीवियं देमि, न अन्नहत्ति, तओ जं देवो आणवेइत्ति तं तहत्ति विणएण सासणं सिरेण पडिच्छिऊण तेहिं गामस्स18
अदूरदेसे जहोवइटुं तहेव कारवियं तस्स मंदिरं, इंदसम्माभिहाणो य निरूविओ तत्थ देवचओ, आयरेण तिसंझं है कीरइ पेच्छणयंति । एवं च अणेगमाणुसछिनिचयपूरियत्तणेण इंतजतेहिं पहिएहिं अन्नगामजणपुच्छिजमाणेहिं तस्स २
अहिगामोत्ति नामं कयं, पसिद्धिं च सवत्थ संपत्तं । एएण कारणेण अट्ठियग्गामं जायंति । तत्थ पुणवाणमंतरघरे जे 8 तडियकप्पडियाइणो मग्गपरिस्समपीडिया परिवसंति रयणीए ते सूलपाणी पुट्ठीए आरुहिऊण चिरं ताव बाहेइ जाव न सकेंति पयमवि दाउं, पच्छा किलिकिलारावं कुणमाणो केइ तिंदूसगं व गयणे उल्लालिऊण अहो निवडतेसु तिक्खखग्गेण छिंदइ केइ चरणेसु गहिऊण वत्थं व सिलायलंमि पच्छाडेह के घंटे व वारतोरणे पलंबेइ केइ खंडाखंडिं काऊण बलिं व सबदिसासु पक्खिवइ, एवंविहजायणाहिं पहियजणं विणासेइ, तब्भएण य गामलोगो दिवसे अ
च्छिऊण वियाले सगिहेसु वच्चइ, इंदसम्मदेवञ्चगोऽवि धूवं पईवं पूयं च से काऊण दिवसओ चेव निक्खमइत्ति । हा एवं वचंतेसु वासरेसु भयवं महावीरसामी तावसासमाओ समागओ समाणो तं वंतरसुरं बोहिउकामो देवचगं
भणइ-अहो एत्थ जक्खगिहे अम्हे निवसामो?, तेण भणियं-गामो जाणह. तओ भगवया तत्थेव मिलिओ सयलो15 | गामजणो अवत्थाणनिमित्तेणमापुच्छिओ, लोगेणवि अचंतसोमसस्सिरीयरूवं भयवंतं दट्ठण भणियं-देवजग! न सका है|
CAL-CACA
in Educator
For Private & Personal Use Only
jainelibrary.org