________________
मूर्तिकारा
पणं.
श्रीगुणचंद इस्सरियमएणं वा अन्नाणेणं व अविणएणं वा । जं अवरद्धं तुम्हं तं सर्व खमह अम्हाणं ॥२॥ महावीरच० पणएसु सदुचरिओहखामणाउजएसु सत्तेसु । जं तुम्हारिस देवा खमंति गरुयावराहपि ॥३॥ ५प्रस्ताव
कोवस्स फलं दिय़ पेच्छामो संपयं पसायस्स । इति भणिए सो देवो गयणठिओ वुत्तुमारो ॥४॥ ॥१५२॥ रेरे विणसीला! धट्ठा निप्पिट्टसिट्ठजणचिट्ठा । लोहमहागहनडिआ एत्तो मे खामणं कुणह ॥५॥
तइया न सरह पावा वसहस्स छुहाइणा किलंतस्स । तणजलसमप्पणेणवि अणुकंपा जं न विहियत्ति ॥६॥ नियसयणवग्गमरणे जाए संतावमुग्गमुबहह । वसहे तहा मयंमिवि न थेवमेत्तोऽवि मे सोगो ॥७॥ अलमहुणा भणिएणं वचह दूरेवि नत्थि भे मोक्खो । खलविसवेलिं आमूलओवि छिंदेमि दुहहेउं ॥ ८॥ इय तवयणमायन्निऊण भयवसकंपंतसरीरा धूवकडुच्छयहत्था सुरभिपुप्फपुंजोवयारं कुणमाणा जय जीव नंदाइ-13 कोमलवयणेहिं थुणंता अटुंगं निवडिया महीए, भणिउमाढत्ता य-देव ! सच्चमेव अवरद्धमम्हेहि, नत्थि तुम्ह एत्था-14 | वराहो, तहावि पसीयह इयाणिं, आइसह इमस्स दोसस्स निग्घायणनिमित्तं पायच्छित्तं, 'अइकंतत्थसुमरणं विह
चिय विणट्टकजंमि' किं बहुणा ?, खित्तं नियसिरं तुह चरणपुरओ, कुणसु जं किंपि कीरइ सरणागयाणंति भणि18ऊण अग्घदाणपुरस्सरं पुणो पडिया चरणेसु, एवं च निसामिऊण सूलपाणिवंतरो मणागं उवसंतचित्तो भणइ-जइ
एवं ता एयाणि माणुसद्रियाणि एगत्थ पुंजीकाऊण उवरि पवरं कणंतकिंकिणीधयवडाडोवमणहरं देवहरयं विर-17
॥१५२॥
Jain Educati
o
nal
For Private & Personel Use Only
Vajhinelibrary.org