________________
श्रीगुणचंद महावीरच ५प्रस्ताव
॥१५०॥
बलीवदा, बाढमुविग्गो धणदेवो, वाउलीहूओ परियणो, तत्थ य सत्थे एगो वसभो सयलगोमंडलप्पहाणो सप्पुरिसोशकटपश्च
शत्युत्तार: इव लीलाए चिय समुद्धरियमहाभारो विसमप्पएसनित्थारणसमत्थो य अस्थि, सो य तहाविहविसमनिवडिएण 2 सुमरिओ धणदेवेण पप्फुक्कारपुवयं च सक्कारिऊण जोतिओ सो सगडीए, तक्खणं अखेवेण य गओ सो निकवडसामत्थेण गहिऊण लीलाए भारियपि तं नईए परकूलं, जहा सा एगा, एवं पंचसयाणिवि सगडीणं निवाहियाणि तेण विसमप्पएसाउत्ति । अविय
एगत्तो सो बसहो अन्नत्तो सयलगोणसंघाओ। उत्तारइ सगडीओ सम्भावस्सत्थि किमसझं! ॥१॥
अइदद्धरभरपरिकङ्कणेण तुद्रं तडत्ति से हिययं । वयणग्गीरियरुहिरो धसत्ति धरणीयले पडिओ॥२॥ | तं च तारिसमवत्थंतरं पत्तमवलोइऊण धणदेवो परिमुक्कसेसकायबो सोयभरमुवहंतो वाहरावेइ विजे, कारवेइ चिगिच्छं, सयमेव समीवढिओ बंधवं व मित्तं व पडिजागरेइ, अन्नदिवसे य भणिओ सो परियरेण जहा-सत्थवाह ! किमेगगोणनिमित्तं उवेहिजंति नियकजाई ?, किं न मुणह तुब्भे सीयंति वणियपुत्ता ?, विणस्संति कियाणगाइं? वोलंति बहवे वासरा, समीवमणुसरइ वासारत्तोत्ति, धणदेवेण भणियं-एवमेयं, किंतु न सकेमि एयं वरागं परममित्तं व सम्भावसारं मोतुं, परियरेण भणियं-तुन्भे जाणह जमेथोचियंति, तओ तप्परिहारकायरमणेणवि धणदेवेण सद्दाविया वद्धमाणगगामप्पहाणा पुरिसा, सुहासणत्था तंबोलाइदाणेण सम्माणिऊण सप्पणयं वसहस्स समक्खं
RECEBOOCLEARSACROSORR
५०॥
Jain Educatio
n
al
For Private Personel Use Only
Dainelibrary.org