________________
रेणं?, पगुणीकरेसु सपडि सत्थं सब(मग्ग)संवाहगं च, इय भणिए सेटिणा नाऊण से निच्छयं वाहराविया नियपुरिसा, भणिया य-अरे! करेह संबलगाइसमेयं समग्गं मग्गसंवाहगं, संजत्तेह विविहमहामोलभंडपडिपुण्णं सगडसमूह उवणेह बलिटुं लहखंधगोणगणं पवत्तेह कम्मकरजणं वाहरह पहरणत्थं गोहसत्यंति, जं सामी आणवेइत्ति पडिसु[णिऊण गया पुरिसा, अकालविलंबं समायरियं सवं, निवेइयं च सेटिणो, सो य धणदेवो पहाओ कयविलेवणो केस-1 बद्धसियकुसुमो परिहियपंडुरवत्थो पणयदेवगुरुचरणो आपुच्छियजणणिजणगसयणवग्गो गणिमधरिममेयपारिच्छेजपडिपुन्नपंचसयसगडीसत्थसमेओ सुमुहुत्ते पट्टिओ दूरदेसंतरं, ताहे पेच्छंतो अपुवापुबसंनिवेसे किणंतो अन्नोन्न| भंडाई, आपुच्छंतो देसंतरसमायारं, विण्णासंतो विचित्तभासाविसेसे, देतो दीणदुत्थियाण दाणं अइगओ दीहमसिद्धाणं, कमेण रणज्झणिरवसहकंठपलंवन्तघंटियारावनिरुद्धावरसहवावारो अणेगसहाइजणपयट्टियगंतियागणो पहुत्तो |वद्धमाणगगामसमीवं, तस्स य अन्तरावि समनिन्नुनयगंभीरखड्डविसमप्पवेसा आनाभिमेत्तसुहुमवेलुगापडहत्थविसा-2 लपुलिणा महल्लचिक्खल्लाणुविद्धतुच्छसलिला वेगवई नाम नई, तहिं च पविठ्ठाओ सगडीओ, ताओ पुण उभयपासावलंविणा जणेण सुसमणेणेव धरियपवणेण (धरियवयणेण) सारहिणा निगिण्हतेण वसहनिवहं कोदालाइणा पगु|णिजंतेण चक्कमग्गेण कहकहवि कटेण पावियाओ अद्धमग्गं, अह विसमत्तणओ नदीए दूरपहखीणसामत्थत्तणओ वसभाणं अइभारियत्तणओ सगडीणं वाढमायासिया सारहिणो अविगणियकसखं(ब)धाइघाया निवडिया महीयले |
Jain Educati
M
For Private
o
ainelibrary.org
Personal Use Only
nal