________________
श्रीगुणचंद महावीरच०
५ प्रस्तावः
॥ १४९ ॥
Jain Education
चिरसंथुयावि चिर (सह) कीलियावि निचं कओवयारावि । गोहच्चकारगंपिव मित्तावि मुयंति धणरहियं ॥ ९ ॥ किंबहुना दढदाद्दिदूमि ( स ) यं माणुसं विणासंतो । सर्वकसो कयंतोवि पुत्त ! आलस्समुवहइ ॥ १० ॥ इय सगुणाहाणं सघणत्तं तदियरं च दोगच्चं । नियबुद्धीए नाउं पुत्तय ! उचियं समायरसु ॥ ११ ॥ जवसायं वंछसि काउं दविणजणत्थमिह भद्द ! । ता एसो पत्थावो जावऽजवि अस्थि किंपि धणं ॥ १२ ॥ सविणासे जाए अग्गिंपि समप्पिही न ते कोऽवि । किं पुण ववहारकए मंडोलं जीविगाजोग्गं ? ॥ १३ ॥ एवं निसुणिऊण भणियं धणदेवेण - ताय ! जइ एवं ता किं तुमए उवेहिओऽहमेत्तियं कालं ? किं मए अवगणियं कयाइ तुम्ह वयणं ? दंसिया अणुचिया पडिवत्ती ? सुरुट्ठताडणेवि पासिओ विरूवो मुहरागो ? जं विणस्समाणेऽवि घरसारे ण सिक्खविओऽम्हि, अहवा अलं पुव्वगयवइयरसोयणेण, पसीयह मे, देह आएसं, दुट्ठमहिलंग आकरिसेमि दूरगयंपि लच्छ, नंदह तुम्भे बहुं कालं केत्तिमेत्तमेयंति, सेट्ठिणा भणियं - पुत्त ! किंन मुणेमि तुह कलाकोसलं, न जाणामि साभावियं भुयवलं ?, न लक्खेमि अंगीकयभरधुरधवलत्तणं, न बुज्झामि महिहुं चित्तावद्वंभं, अओचिय मए एत्तियदिणाई न किंपि भणिओऽसि, विसमदसावडि यस्सवि पुत्त ! किमसज्यं तुह परक्कमस्स ?, ता इयाणिपि कुणसु समुजमं पूरेसु पणइजणमणोरहे दलेसु दुज्जणदुट्ठचिंतियं अन्भुद्धरेसु विहलियं जणं पयडेसु मयंकनिम्मलं नियकुलंति, धणदेवेण भणियं-ताय ! किं पुणरुत्तवयणवित्थ
For Private & Personal Use Only
धनदत्तं प्रति पितृशिक्षा.
॥ १४९ ॥
hinelibrary.org