________________
Jain Educa
अज्जपज्जयाइ पुरिसपरंपरागयंपि अपरिकलियसंखंपि खयं व पत्तमियाणिं मम धणं, ता न जुत्तं एत्तो पुत्तस्स उवेहणंति निच्छिऊण एगंते भणिओ धणदेवो- पुत्त ! तुम्हारिसाणं उपभोगाइनिमित्तमेव अत्थोवजणमम्हाणं, न एत्तो विसिद्धं ठाणमत्थि, केवलं जराजजरियसरीरोऽहमियाणिं असमत्थो चंकमणमेत्तेऽवि अखमो समहिगभासियदेवि अपरिहत्थो कलाकोसलेवि, ता वच्छ ! तुमए एस सच्चो कुटुंबभारो धम्मववहारोय अणुचितणिज्जो, सो य अत्यं विणा न तीरए मुहुत्तमवि सोढुं, अत्थोति नाम पवरो पुरिसत्थो, तहाहि
अत्थेण सुगुणमुणिजण खेत्तनिहित्तेण सुहफलोण्णमियं । निप्फाइजर सद्धम्मसस्सयं विणु पयासेण ॥ १ ॥ किं पुत्त ! तए न सुयं जिणाण दिन्नाउ जेहिं भिक्खाओ । पढमाउ ते य तम्मिवि केऽवि जणा सिवपयं पत्ता ॥२॥ केई तइयभवेणं सुरवरसोक्खाई भुंजिउं धीरा । सद्वाणनिहित्ततहविहऽत्थसामत्थओ सिद्धा ॥ ३ ॥ अत्थेणं चिय को मकतुल्लाणणाउ तरुणीओ | आबद्धपाणिसंपुडमाणाए लहुं पयति ॥ ४ ॥ निंदियकुलुब्भवोविद्दु सयलकलावजिओविहु धणेणं । पुरिसो गुरुव देवोव पुच्छणिजो हवइ लोए ॥ ५ ॥ जे सूरा समरसिरे जे माणेणं गिरिंदसारिच्छा । जे भवकवबंधेण जंति कित्तिं परं भुवणे ॥ ६ ॥ जे रूवमरणं मयरद्धयमवि हसंति किर पुरिसा । अत्थड्डाण जणाणं तेवि हु सेवं पवजंति ॥ ७ ॥ अच्छउ दूरे अन्नो नियगिहिणीऽविहु न जेण धणहीणं । आयरइ नरं पुत्तय ! सयलोऽविहु लज्जए तेण ॥ ८ ॥
emational
For Private & Personal Use Only
w.jainelibrary.org