________________
E
A
ROCROSS
तहविहु पिए ! न जाया भोयणमेत्तावि मज्झ सामग्गी । तुह दंसणतण्हाए नियत्तिओ केवलं इण्हि ॥ ५ ॥
इमं च आयण्णिऊण वजताडियव मुसियच्च सा माहणी कसिणवयणा कोवफुरंताहरा रत्तनयणा भणिउमाढत्ता-आ पाविठ्ठ! अवलक्खणसिरसेहर! वाहणसरिच्छ ! निब्भग्गनिडाल! जइ एवं ता कीस एत्तियं कालं कडुघोसेडीफलाई बुकमाणो ठिओऽसि!, किं निरास ! तत्थ वसंतेण तुमए इमावि वत्ता न निसामिया? जहा पोक्खलावद्दगमेहोब अणवरयकणगधाराहिं सिद्धत्थनरिंदनंदणो संवच्छरं जाव वरवरियापुत्रगं वरिसिओत्ति, किन्न पेच्छसि पुरओ आज-18 म्मदारिहियावि रहतुरयवाहणा परिहियदिवाभरणा कारियउत्तुंगभवणा नियपणइणीपरिगया जिणप्पसाएण विलसंति ?, किं वा न दिट्ठा पडिपुण्णमणोरहा उवलद्धकणयरासिणो सगिहेसु पडिनियत्तता देसंतरागयजणा ?, बंभ-2
ण भणियं-पिए! दूरदेसंतरनिवासत्तणेण नो सुणियमेयं मए, किं करेमि विपरंमुहो हयविही दीहकालमणुभ-8 वियवा विसमदसा, बंभणीए भणियं-अजवि लहुं गच्छसु तस्स सगासे, करुणापरो खु सो भयवं निच्छियं तुमए मग्गिजमाणो किंपि दाविस्सइत्ति, एवं निसामिऊण धाविओ महावेगेण जिणाभिमुहो भणो, आपुच्छंतो पत्तो कुमारगाम, दिट्ठो काउस्सग्गठिओ सुरवइनिहित्तसुगंधचुण्णपरिमलुम्मिलंतछप्पयछण्णदेहो भयवं जिणवरो, तिपयाहिंणिकाऊण पणमिओ परमायरेणं, विण्णत्तो य जहा-देव ! निसामेसु मम वत्तं
कंठभंतरपक्खलियजीहमफुडक्खराएँ वाणीए । को को न पत्थिओ नाह ! दाणविपरंमुहोवि जणो? ॥ १॥
RRIACARERAKASANSAR
CROC
Jain Educa
t
ional
For Private & Personal Use Only
jainelibrary.org